पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ शब्दापशब्दविवेके


१६९. अनिर्वेदः श्रियो मूलमिति पुरस्ताद् दरिदृश्यते स्म दरिदयिष्यते च निदर्शनान्तरैः परस्तात् । १७०. मा यास्त मा यास्त गृहान् विमूढाः । गाङ्गं विहायाखिलमुक्तितीरम् (श्रीकेशवदिग्विजयसारे २४।१०) । १७१. वेदार्थविचिकित्साऽपाकृतये मीमांसा जगत्यवतरीत् । १७२ मा स्म भूम्यन्तं वदीः (मनु० ८।९९) । १७३. विदद्ध्वं विहितं कर्म, तेन सुखायध्वम् । १७४. नादिदासीददित्सीत्तु सौमुख्यात्स्वं स्वमर्थवत् (सौन्दर० २।१८)। १७५. योऽगर्धीत्सोऽपप्तत् । १७६. चेष्टा व्यनेशन्नखिलास्तदास्याः (नै० ) । १६९. दर्शयतेर्ण्यन्तादनेकाच्वाद्यङ् दुर्लभः । तेन पुनः पुनर्दर्शयिष्यत इत्येवं वक्तव्यम् । १७०. मा यास्त इत्यपशब्दः । यमरमनमातां सक् चेति शास्त्रेण सकि सिच इटि च मा यासिष्टेति शब्दः । सिज्लोपस्याप्रसक्तेः । १७१. अवातारीदित्यटि कृते वृद्धौ च साधु । १७२. मा वादीरित्येव साधु । वदव्रजेत्यादिना नित्या वृद्धि: । नेटो- त्यस्यापवादः। १७३. विधद्ध्वमिति वक्तव्यम् । दधस्तथोश्चेति विहितो बश्भावो न कृतः स दोषः । सुखायध्वमिति सुखादिभ्यः कर्तृ वेदनायामिति क्यङि साधु । १७४. नाऽऽदिदासीत् इति प्रामादिकम् । आङ पूर्वाद् ददातेः सन्नान्ता- ल्लुङि सिचि इटि आदित्सिष्टेति रूपम् । आङोदोऽनास्यविहरण इत्यात्मनेपदनिमित्ते सन्नान्तादप्यात्मनेपदम् । अदित्सोदिति परस्मैपदे साधु । १७५. पुषादित्वाद् अङि अगृधदित्येव साधु । १७६. नशिमन्योरलिट्येत्वं वक्तव्यमिति अत एकहल्मध्ये (६।४।१२०) इत्यत्र वृत्तिः । तदनुरोधेन लुङि रूपं साधु । कैयटस्तु च्छन्दो- विषयमेतदित्याह । नशिमन्योरलिट्येत्वं 'छन्दस्यमिपचोरपि' इति श्लोकवातिके छन्दसीति पूर्वेणापि सम्बध्यत इति ।