पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकार: १४७


१६०. नूनं नाश्रद्दधद्वाक्यमेष मे भरतर्षभः (भा० द्रोण. १९०।५१) । १६१. मा भैः शशाङ्क मम सीधुनि नास्ति राहुः । १६२, हरेर्यदक्रामि पदैककेन खम् (नै० )। १६३. नैनं वमन्तमपि वामयितुं यतेत (सुश्रुत० उत्तर० १६।१०) । १६४. जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् (हरि० १।६६।३८)। १६५. तं पातयां प्रथममास पपात पश्चात् (रघु० ६।६१) । १६६. उक्षान्प्रचक्रुर्नगरस्य मार्गान् (भट्टि० ३१५) । १६७. कवयामि वयामि यामि (भोजप्रबन्धे)। १६८. उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् (हितोप०) । १६०. न श्रद् अदधात् इति तु पाणिनीयाः । लावस्थायामेवाडाटौ। प्रथममट्, पश्चादुपसर्गयोग इत्यसकृत्पूर्वमवोचाम । इह तु श्रद् इत्युपसर्गो न । किन्तहि सत्यार्थको निपातः । श्रदन्तरोरुपसर्गवद् वृत्तिरिति श्रत उपसर्गसंज्ञा ऽतिदिश्यते । तेन तस्याट: पूर्वं प्रयोगोऽत्यन्तमप्राप्तः। १६१. मा भैषीरित्येव साधु । सिचो लुकोऽप्राप्तेः । १६२. नोदात्तोपदेशस्य मान्तस्यानाचमेरिति वृद्धिप्रतिपेधे 'अक्रमि' इत्येव साधु । १६३. ग्लास्नावनुवमां चेत्यनुपसर्गस्य वमे वैकल्पिके मित्त्वे तद- भावपक्ष वामयितुमिति साधु । १६४. मा मुच इत्येव साधु । लदित्वाच्च्लेरङ् । १६५. कृञ्चानुप्रयुज्यते लिटीत्यत्राव्यवहितस्य कृञोनुप्रयोगो व्याख्यायते तेन व्यवहितस्य नेष्यत इति महाकवे: प्रयोगो दुःसमाधानः । अपप्रयोग इति नानुसृतः कविभिरुत्तरै भट्टिर्जम् । १६६. उक्षणमुक्षा (सेचनम्) साऽस्त्येषामित्यर्श आदित्वादच् इति जयमङ्गलायां समाधिः । स्थितस्य गतिश्चिन्तनीयेति समाधौ यत्नमात्रमेतत् । विस्पष्टं स्खलितमत्र कविना महाकविं रघुकार- मनुकुर्वता । उक्षामिति कविधृतः पाठः स्यात् । १६७. कवयामीत्याचारक्विबन्ताल्लटि मिपि रूपम् । कविरिवाचरा- मीत्यर्थः । कौतिकुवत्योस्तु प्रयोगे दुर्लभमेतद् रूपम् । १६८. कृष्णं करोतित्यर्थे तत्करोति तदाचष्ट इति णिचि कृष्णयतीत्येव साधु । भृशादित्वाद्रूपसिद्धावपीष्टार्थलब्धिर्न ।