पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः


१४०. यादृशि कर्मबीजान्युप्यन्त तादृशा एव प्ररोहाः प्रादुरभवन् । १४१. नान्यस्मिन्स्नेहयामः, नान्यस्य श्रद्दधीमः । १४२. विप्रयोगचिन्ता हि पातयत्यश्रूणि रुध्नाति च क्षणं कण्ठम् । १४३. स्वान्तं शिष्यजनस्य नित्यमुदितं धर्मे सदा दक्षतात् । १४४. स सभायां किमप्यपूर्वमुपन्यास्त, न तत् प्रत्यायन् सभासदः । १४५. वनस्थमपि तापस्ये यस्त्वामनुविधीयते (रा० ३.१६॥३३) । १४६. कुतस्तेऽस्य धनस्य लब्धिरित्यभियुक्तः स किमपि नोदतरत् । १४७. अयि किमन्वेषसे, किं ते नष्टम् ? १४८. ते देवा विष्णुमुपेत्य प्रार्थयामासिरे त्रायस्व नस्तारकादिति । १४९. जाग्रत जाग्रत भोः सखायः । नायं स्वापकालः । १५०. प्रसेरुर्दिक्षु सर्वासु वेदधर्मप्रचारकाः । १४०. आडागमे आटश्चेति वृद्धौ प्रौप्यन्तेत्येव साधु । इदं च वपेः कर्मणि लङि रूपम् । यजादित्वात्सम्प्रसारणम् । १४१. स्निह्याम इति श्यनि साधु । श्रद्ददध्म इति च । १४२. रुधिः श्नम्विकरणो न तु श्नाविकरण इति रुणद्धीत्येव रूपम् । १४३. दक्ष वृद्धौ शैध्र्ये चेति भ्वादिष्वनुदात्तेत् पठितः । तेन लोटि तुप्रत्ययस्याभावात् तातङादेशस्यासम्भवः । तेनाशिषि लिङि दक्षिषोष्टेत्येव निरवद्यं रूपम् १४४. उपन्यास्थत् इत्येव साधु । अस्यतेस्थुक् इति थुगागमेन भवि- तव्यम् । १४५. अनुविधीयते इति । धीङ् आधारे दिवादिः । विरुपसर्गः । अनुः कर्मप्रवचनीयः। १४६. उत्तरतिरुत्तरवचने न प्रसिद्धः । तत्रार्थे उत्तरशब्दाण्णिच कर्तव्यः । उच्छब्दं पृथक्कृत्वाऽटि उदतरयत् इति रूपं साध्यम् । १४७. एषृ गतौ भूवादिः । तस्यानुपूर्वस्य लट्यात्मनेपदे रूपमिति सर्व. मवदातम् । १४८. अनुप्रयुज्यमानस्य करोतेरेवाम्प्रत्ययवदात्मनेपदविधानादस्तेरनु- प्रयुज्यमानात्तु यथाप्राप्तं परस्मैपदे प्रार्थयामासुरति साधु । १४६. जागृतेत्येव साधु । ऋकारस्य रेफविधेरभावात् । १५०. सर्ते: प्रपूर्वाल्लिट्युसि प्रसस्रुरित्येवानवद्यं रूपम् । एत्वाभ्यास- लोपयोरप्राप्तेः।