पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ शब्दापशब्दविवेके


१३२. मायूरी मदयति मार्जना मनांसि (माल० १।२१) । १३३. मोहम्मदा अकारणमेव हिन्दूनद्विषुर्द्विषन्ति च । १३४. कार्तिकेयेन तारको नामासुरोऽवधि स्वास्थ्यं च दिवोऽकारि । १३५. भोमकान्तर्नृपगुणैः सनाथितस्त्वं चिरं चकाधि । १३६. भृशं रोचते शोभत इति रोरुच्यते । १३७. किमत्र न्याय्यम्-यङ्लुकि लुङि अबोभवोदिति अबोभूवीदिति वा । १३८. पूर्वे राजन्याः स्वदेशप्रेमाग्नौ स्वप्राणांस्तृणवदजुह्वन् । १२९. अहं हि मध्ये मार्गं प्रसह्योपारोधिषि देवदत्तेन, तेन मे कालाति- क्रमोऽभूत् । १३२. मदी हर्षग्लेपनयोर्घूटादिष्वनुद्यते। तेन मित्त्वाद्ध्रस्वे मदयतीति साधु । मदयति हर्षयतीत्यर्थः । १३३. द्विषश्च (३।४।११२) इति लङो झेर्जुस वा विधत्ते । तेन अद्विषुः, अद्विषन् इत्युभयं साधु । १३४. हनो वध लिङि, लुङि च, आत्मनेपदेष्वन्यतरस्यामित्यार्धधातु- कमात्रमधिकृत्य विधिः । तेन कर्तृकर्मणोरुभयोरपि भवति । तस्मात् कर्मण्यपि अवधीति रूपं साधु । तथा च कालिदास- प्रयोगः-जघान समरे दैत्यं दुर्जयं तेन चावधि (रघौ १७।५) इति । पक्षेऽ'धानि' इति भवति । १३५. भाष्यकारमते चकाधि इति रूपम् । धि चेति सूत्रेण सिचः सका- रस्य लोपो नान्यसकारस्येत्यन्ये । तन्मते 'चकाद्धि' इत्येव । १३६. अत्रार्थे रुचेर्यङ् नेति भाष्यम् । तत्रानभिधानं हेतुः । १३७. अबोभूवीत् इत्येव भुवो यङलुगन्ताल्लुङि तिपि रूपम् । गातिस्थेति सिचों लुक् । यङो वेतीट्पक्षे गुणं वाचित्वा नित्यत्वाद्वुक् । अबो- भवीदिति तु चिन्त्यम् । भुवो वुको नित्यत्वादिति भाष्यग्रन्थविरो- धात् । ईडभावपक्षेऽबोभोत् इति रूपान्तरम् । अस्ति सिच (७३। ९६) इलि नित्य ईडागमस्तु न भवति, श्रूयमाणे सिचि एव तद्-' विधेः । १३८. सिजभ्यस्तविदिभ्यश्चेति झेर्जुसि गुणे च 'अजुवुः' इत्येव साधु । १३९. रुधेः कर्मणि लुङि इटि ‘उपारुत्सि' इत्येव साधु । इट आगमस्य गुणस्य चाप्राप्तेः । लिङ् सिचावात्मनेपदेषु इति सिच: कित्त्वम् । कित्त्वाद् गुणाभावः।