पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १४३


१२४. अवसितं नो नगरे कृत्यम् । सम्प्रति ग्रामं गन्तुमुपक्रमामहे । १२५. निशामय तदुत्पत्ति विस्तराद् गदतो मम (दुर्गा०)। १२६. कमलवनोद्घाटनं कुर्वते ये (इति मयूरः) । १२७. अद्य चिरं तमुपैमीति सोऽसंशयमनुगृहिष्यति माम् । १२८. निषादमपि वक्षसा त्रिपथगातटेऽपीस्पृशत् । १२९. बहवस्तु व्युत्पत्तिविधुरा: प्रमाणपत्त्रमेव लेलिहाना परीक्षोत्तरण- दृप्ताः । १३०. न शरणवाञ्छयोपपन्नं भक्तं दूरयति भक्तवत्सलो देवः । १३१. अत्युत्कृष्टमिदं तीर्थं भारद्वाज निशामय । १२४. प्रोपाभ्यां समर्थाभ्यामित्यनेन क्रम आत्मनेपदं विहितम् । तत्र प्रक्रमत उपक्रमत इति शब्विकरणमेव क्रमिमुदाहरन्ति व्याख्या- तारः । वा भ्राशभ्लाशेत्यादिना विकल्पेन शपः श्यनि प्रोपपूर्वस्य क्रमेरारम्भेऽर्थे प्रयोगो भवति न वेति विद्वांसो निर्णयं ब्रुवन्तु । १२५. शम लक्ष आलोचने चुरादिः । नान्ये मितोऽहेताविति मित्त्वाभावे ह्रस्वो न । धातूनामनेकार्थत्वात् श्रवणे वृत्तिः । आत्मनेपदा- भावस्तु चिन्त्यः। १२६. उद्घाटनमिति घट संघात इत्यस्य चुरादे रूपं न तु घट चेष्टायां भ्वादेः । तेन घटादित्वाभावान्मित्त्वं नेति ह्रस्वो न । १२७. अनुग्रहीष्यतीत्येव । ग्रहोलिऽटि दीर्घ दीर्घेण ईडागमेन भवित- व्यम् । उर्ऋत् इत्यति तु दीर्घसन्वद्भावयोः कृतयोः अपीस्पृशत् इत्यपि साधु । १२९. लेलिहाना इति नियतमपशब्दः । लिहे लिंडादेशे कानचि दुर्लभो ऽभ्यासस्य गुणः । लिहेर्यङ्लुकि शतरि लेलिहत इति स्यात् । यङि च लेलिह्यमाना इति रूपम् । सर्पवचनो लेलिहानशब्दो- ऽस्त्यव्युत्पन्न इत्यन्यदेतत् । १३०. दूरं करोतीत्यर्थे प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चेति णिचि इष्ठवद्भावेन दुरस्य दवादेशे दवयतीति रूपम् । स्थूलदूरयुव- ह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुण इनि हि इष्ठादिषु विधिः स्मृतः । बहुलग्रहणादिष्ठवद्भावो नेति समाधिः । १३१. शमो दर्शन इति गणसूत्रेण शाम्यतिर्दर्शनेर्थे भिन्न भवतीति निशामयेति साधु । श्रवणे दर्शने चार्थे शमिर्निपूर्वः प्रयुज्यते ।