पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ शब्दापशब्दविवेके


११६. परिमितसंख्या अपि तेऽपरिमितैः समग्रामयन्त । परं च पराक्रमन्त । ११७. ते निद्रातन्द्राभ्यामेव कालमनैषिषुः क्लेशं चान्तेऽयुः । ११८. प्रिय सत्यव्रत ! ज्योग्जीव्या नित्यं चाभ्युदीयाः । ११९. अयं निगमान्तविद्यालयः संस्कृतविद्यालयानां शेखरीभूतो जाजागरीति । १२०. न सम्पपृच्छे गमनाय सत्वरा सखीजनम्.. (अश्वघोषः)। १२१. शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्न: (कु. १)। १२२. जीर्णमन्नं प्रशंसीयाद् भार्यां च गतयौवनाम् । रणात्प्रत्यागतं शत्रुं सस्यं च गृहमागतम् ॥ १२३. अष्टमे गर्भाष्टमे वाऽब्दे ब्राह्मणमुपनयीत । ११६. संग्राम युद्धे इति चुरादिष्वनुदात्तेत् । अस्मादेव सोपसर्गादडादि- विधिः । तेन असंग्रामयन्तेत्येव साधु । ११७. नयतेर्लुङि झौ 'अनैषुः' इत्येव रूपम् । लङः शाकटायनस्यैवेति (३।४।१११) यातेर्झेर्जुस् । पक्षेऽयानिति भवत्येव । ११८. एतेर्लिङि इति ह्रस्वेऽभ्युदिया इत्येव साधु । ११९. जागर्तेरनेकाच्त्वाद् धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति यङ् नैव भवति । नतरां यङ् लुक् । भृशं जागर्तीति वा, पुनः पुनर्जागर्तीति वा वक्तव्यम् । १२०. सम्पपृच्छे इति कर्तरि लिट्यात्मनेपदे साधु रूपमभिमन्यतेऽश्व- घोषः । इह प्रच्छे: सकर्मकत्वात् विदिप्रच्छिस्वरतीनामुपसंख्यानं कर्तव्यमित्यात्मनेपदं न प्राप्नोति । अकर्मकादित्यनवत्तेः । संयो- गान्तत्वाद् असंयोगाल्लिट् कित् इति कित्त्वं च नेति सम्प्रसारण- मपि न । तेन प्रमाद एवायमिति प्रामाणिकाः । १२१. 'आस' इति अस गतिदीप्त्यादानेवित्यस्य भ्वादेः स्वरितेतो लिटि रूपम् । न तु अस भुवि इत्यस्य । तेन न कश्चिद्दोषः । १२२. प्रशंसेत् इत्येव युक्तम् । शंसु स्तुताविति भ्वादिः । १२३. 'उपनयेत इत्येव साधु । आचार्य करणेर्थेउपाधावात्मनेपदविधा- नात् । उपपूर्वाद् नयतेर्लिङि शपि गुणेऽयादेशे सीयुटि लिङः सलोप इति सकारलोपे वलि लोप इति यकारलोपे उपनयेतेति रूपम् ।५. अयुध्यन्त ।