पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १३९


९०. बहवो ऽत्रार्थेऽपरप्रयुक्ता एव लोप्स्यन्ति१, एवमभिरूपोयमर्थः२ । ९१. कुम्भीलको३ ऽस्मद्धनमपहरतीति किं वयमपि तद्गृहे सन्धिं छिनद्मः । ९२. सद्भिर्बहुधा शपमानाः४ प्रद्विषाणाश्चाप्यसन्तः क्षाम्यन्ते । ९३. योऽभित्तौ चित्रं निर्मिमासति स साहसिको मूढः । ९४. समानशीर्लौ कुलोद्गतौ शरच्चन्द्रो हेमन्तकुमारी चेति तां तेन पर्यणैष्म । ९५. बलीयसो नो द्विषतो निबर्हयेति ते परमेश्वरमप्रार्थयन्त । ९६. कथं कथमपि व्यतीयन्तेऽमी दिवसाः, संक्षीयते चाहरहर्जीवितम् । ९७. शब्दानामावापोद्वा५ पव्यापारेणैव सर्वं न आयुर्व्ययति । ९८. यो ह्यमायिको वरीवर्तते तस्य कृच्छा वृत्तिरिति लौकिकाः । ९०. लुभ गार्ध्ये इत्ययं सेट् । तेन लुटि लोभिष्यन्तीत्येव न्याय्यम् । ९१. श्नसोरल्लोप इति छिन्द्म इत्येव साधु ९२. शप आक्रोशे स्वरितेत् । तेन कर्त्रभिप्रायक्रियाफलविवक्षायामा- त्मनेपदे शानचि शपमाना इति साधु । क्षाम्यन्त इत्यत्रोपधादीर्घो न प्राप्नोति । श्यनिं तद्विधे: । इह च परतः कर्मणि यक् श्रूयते । ९३. सनि मीमेति माधातोरच इसि, अत्र लोपोऽभ्यासस्येत्यभ्यासलोपे निर्मित्सतीत्येव रूपम् । माङ् माने इत्यस्मात् सनि तु पूर्ववत् सन आत्मनेपदे निर्मित्सते इत्येव निर्दुष्टं रूपम् । ९४. अत्र प्रयोजकव्यापारोऽपेक्ष्यत इति णिच् प्रयोज्यः । णिचि च सति लुङि चङि पर्यणीनयामेत्येव साधु । ९५. प्रार्थयन्तेत्येव साधु । हेतुः पूर्वत्रासकृदुक्तः । ९६. व्यतीयन्ते इति ईङ् गतौ दिवादिः, तस्य कर्तरि लटि रूपं बोध्यम् । दिवादेराकृतिगरणत्वाङ्गीकारे संक्षीयत इति सिध्यती- त्याहुः । ९७. व्यय गताविति भ्वादिषु स्वरितेत् पठितः, तेन व्ययतीति साधु । पक्षे व्ययते इत्यपि । ९८. यङ्लुगन्तात् शेषात् कर्तरि परस्मैपदमिति परस्मैपदे लटि तिपि वरीवर्ति, वरिवर्तीति रूपे साधूनी । १. लुभ गार्ध्ये इति धातुः । २. सुन्दरः । ३. पाटच्चरः । ४. आक्रोशन्तः, अपभाषमाणाः। ५. आवापोद्वापौ आधानोद्धारौ ।