पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ शब्दापशब्दविवेके


८२. तथा बलमुपचिनुत यथा रन्धिष्यथ१ रिपून् । ८३. इदानीमहं भवदनुगृहीतः समजनि । ८४. पुस्तकं क्व न्यधासी:, लघ्विदं२ मृग्यताम् । ८५. अहं हि भूयांसं श्रममतनोम्, अल्पीयश्च फलमवाप्नुवम् । ८६. किं भवानाचक्षिष्ट ? नाहं भवदुक्तं प्रतिपद्ये३ । ८७. स्वसुताया विवाहमङ्गलमहे४ ऽहं श्रद्धया ब्राह्मणानभ्यवहारयं पायसम् । ८८. यदि त्वं मिथ्या नापदेक्ष्यः परुषं च न व्यवहरिष्यस्तदा नाऽसौ त्वयि विरसोऽभविष्यत् । ८९. संकुच्यमानेवाङ्गेषु लज्जया याति कुलाङ्गना रथ्यया । ८२. 'नेट्यलिटि रधे:' इति लिड्वर्जे इटि नुम्नेति रधिष्यतीत्येव साधु । ८३. सम्पूर्वात् जनेः कर्तरि लुङिइटि सिचि इडागमे समजनिषीति साधु । 'समजनि' इति तु प्रथमपुरुषे चिणि साधु । ८४. गातिस्थाधुपाभूभ्य इति सिचो लुकि 'न्यधाः' इत्येव दधातेर्लुङि मध्यमैकवचने रूपम् । ८५. मिपोऽम् । तस्य स्थानिवद्भावेन पित्त्वात् गुणेऽतनवमित्येव साधु । एवमेव प्राप्नवम् इति शुद्धम् । ८६. 'चक्षिङो नित्ये ख्याञादेशेऽस्यतिवक्तिख्यातिभ्योङ् इत्यङि अख्यः, अख्यथा इति रूपद्वयं साधु । तेन 'आचक्षिष्ट' इति प्रामा- दिकमेव । ८७. उपसर्गयोगात्पूर्वमटि कृतेऽभ्यवाहारयमित्येव साधु । अभ्यवह- रतिर्भोजने वर्तते । ५८. अत्रापि पूर्वमटि तत उपसर्गयोगेऽपादेक्ष्य इति दिशतेर्लृङि रूपं व्यवाहरिष्य इति च हरतेर्लृङि निर्दुष्टं रूपं ज्ञेयम् । अपपूर्वो दिशतिर्व्याजीकरणे वर्तते । ८६. कुच अल्पीभावे तौदादिक: कुटादि: परस्मैपदी । तेन शतरि सुंकु- चती संकुचन्तीत्युभयं साधु ।१. रध हिंसासंराद्ध्योः इति धातुः । २. क्षिप्रम् । ३. अभ्युपैमि, स्वीकरोमि । ४. उत्सवे ।