पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकार १३७


७२. एवमाचरंस्तु बालोऽपि जिह्रेदात्मनां ध्रुवम् । ७३. यदि साधुषु साधु वर्त्स्यसे तदा वर्धिष्यसे । ७४. सूर्यप्रभवो वंशः सूर्यवद् व्यरुचदिति न नो विस्मयाय ७५. आकाशमन्तरेण प्रकृतिः परमाणवो वा कुत्र स्थीयेरन् । ७६. पुरा भारते वर्षे गवादयो नावध्यन्तेत्यत्र कापि पयसः समृद्धिर- भूत् । ७७. अपि नाम प्रस्तरं द्रवयेन्नतु प्रत्यभिनिविष्टजनचित्तमाराधयेत् । ७८. यन्नामासम्यक् चर्वितं निगिल्यते न तज्जीर्यति । ७९. तिष्ठ, इदानीं ज्ञास्यसि जाल्म ! क्व न गमिष्यते त्वया । ८०. दिने दिने जायमाना अमी वृत्तान्ता नोन्मीलन्ति विलोचने एषां मूढानाम् । ८१. क्रोधवशं गतः स सुहृदमाक्रुक्षन्महन्नाम चान्वताप्सीत् । ७२. ह्री लज्जायामित्यस्मात्सार्वधातुके लिङि यासुटि जिह्रीयात् इत्येव साधु। ८३. वृतु वर्तने इति सेट् । तेन लुटि वर्तिष्यस इत्येव न्याय्यम् । ७४. 'द्युद्भ्यो लुङि' इति रुचेर्वा परस्मैपदम् । पुषादिद्युताय्लुदित इत्यङ् । तेन व्यरुचत् इति साधु । अत्र रुचिर्दीप्त्यर्थः । ७५. नात्र भावे प्रत्ययो युज्यत इति तिष्ठेयुरित्येव साधु । ७६. लिङ् लुङोरेव हनो वधादेशोऽनुशिष्टः, तेनान्यत्र हन्तेरेव प्रयोगो युक्त इति 'अहन्यन्त' इत्येव साधु । वधिः प्रकृत्यन्तरमस्तीति मतं चेन्न दोषः । ७७. द्रु गतौ इति न घटादिः । तेन णिचि वृद्धौ सत्यां द्रावयेदित्येव साघु। ७८. अचि विभाषेति ग्रो लो विधीयते विभाषा । यकि परतोऽचोऽ भावाद् निगीर्यत इत्येव साधु । ७६. गमेरिट् परस्मैपदेष्विति परस्मैपदे विहित इडात्मनेपदे न भव- तीति गंस्यत इत्येव साधु रूपम् । नश्चापदान्तस्य झलीति गमे- र्मकारस्यानुस्वारः। ८०. मील निमेषणेऽकर्मकः । तेन णिचि उन्मीलयन्तीति वक्तव्यम् । ८१. तपस्तपःकर्मकस्यैवेति नियमान्नात्र कर्मवद्भावः । अनुतापेर्थे शुद्धे कर्मणि तपोऽनुतापे चेति चिणो निषेधे सिचि अन्वतप्तेत्येव साधु । तेन कर्मणेति शेषः ।