पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४. शम्दापशब्दविवेके


९९. मन्ये तनुरियं ते तनुरनशनेनाधिकं तानवं भजिष्यते । १००. कृत्याकृत्ये विविच्य कृत्यमेवोद्वरति सुधीर्नाकृत्यम् । १०१. एवं चिन्त्यमानेष्वाभ्युदयिकेपूपायेष्वचिरादेव समुन्नमित्यव्ययं नो देश । १०२. प्राणा इन्द्रियाणि चाहंश्रेयसि विवदिरे। १०३. पूर्वे खलु स्वं बोधमभ्यासनैरन्तर्येणैधाञ्चक्रु: । १०४. अत्र विषये सभापतिमहोदया बहु सुमधुरमुपान्यस्यन् १०५. यथा पुरा विविधविषयाः प्रबन्धा न्यबन्धिषत न तथेदानी निबध्यन्ते । १०६. कार्यारम्भे रभसो१ न युक्त इत्येवाभिप्रैमः, न तु तत्र ते प्रवृत्तिं वारयामः। १०७. कस्मात्त्वं मध्येमार्गं तमरोधीः ? इदन्ते विचेष्टितं गर्हे । ६६. भक्ष्यत इत्येव साधु । साधुत्वे पूर्वं हेतुरुक्तः । १००. उद्वरतीति वृञ् आवरणे चुरादिष्वाधृषीयः । इत्यस्माणिज- भावपक्षे लटि तिपि रूपं शक्यं व्याकर्तुम् । उत्पूर्वस्यात्रार्थे प्रयोगो व्यवहारमनुपतति न वेति सन्दिह्यते । १०२. वदेर्यजादित्वाल्लिटि किति सम्प्रसारणे व्यूदिरे इत्येव साधु । भासनोपसंभाषेत्यादिना वमत्यर्थविशेषणे आत्मनेपदम् । १०३. अत्र प्रयोजकव्यापारोऽपेक्षित इति णिचि एधयाञ्चक्रु:, एधया- ञ्चक्रिरे इति वा स्यात् । एधाञ्चक्रुरिति तु न साधु । प्राकृते ऽप्यर्थे आम्प्रत्ययवत्कृञोनुप्रयोगस्येति करोतेरात्मनेपदेनैव भवित- व्यम् । १०४. उपनिपूर्वादस्यतेर्लङि 'उपन्यास्यन्' इत्येव साधु । उक्तो हेतुः । १०५. निपूर्वाब्दध्नातेः कर्मणि लुङि प्रथमपुरुषबहुवचने न्यभन्त्सतेत्येव साधु । चिण्वद्भाव इट् चेति अज्झन्-ग्रहशामेवोक्तौ। १०६. अभिप्रेम इत्येव साधु । वृद्धेर प्राप्तेः । १०७. इरितो वेति अङि अरुधः; अरौत्सीः इति च सिचि परस्मैपदे साधुनी रूपे।१. वेगः ।