पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकार: १३५


५४. क्षिप्रमारभसे कर्म न दीर्घयसि राधव (रा० २।१००।१९) । ५५. यो मामस्थाने स्तुवीति भृशं तस्मा अभ्यसूयामि । .५६ स्फुरति तेऽधरः । मन्ये किमपि पिप्रच्छिषसि । ५७. चर्म रत्नं च धनमित्रमेव प्रतिभजिष्यति (दशक ० पृष्ठे ११३) । ५८. समये तिष्ठ सुग्रीव ! मा वालिपथमन्वगाः (रा० ४।३९।८१) । ५९. एवं कदर्थिताः प्रजा अपरक्तार:१ प्रकोपं चानल्पं जनयितार इति कः सन्दिग्धे । ६०. राजान्नं तेज आदत्त इति तत् प्रत्याचचक्षुः पूर्वं तपःप्रधाना द्विजातयः । ६१. चिरन्तनो मे सखा यज्ञदत्तोऽद्य मया पथि२ समार्तेति नन्दामि । ६२. केचिदविप्रकृता अप्यनाक्रान्ता अपि व्याला गर्हितं दंशन्ति । ५४. दीर्घशब्दात्तत्करोति तदाचष्टे इति णिचि प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चेति इष्ठवद्भावेन दीर्घस्य द्राघादेशे द्राघयसीत्येव साध्विति पाणिनीयाः । इष्ठनि प्रियस्थिरेत्यादिना सूत्रेण दीर्घस्य द्राघभावो विधीयते । ५५. तिपि ईटि गुणे स्तवीतीत्येव साधु । ५६. किरश्च पञ्चभ्य इतीटि रुदविदमुषेत्यादिना सनः कित्त्वे तदाश्रये सम्प्रसारणे च पिपृच्छिषसीत्येव साधु । ५७. भज सेवायामित्यनिट् । तेन प्रतिभक्ष्यतीत्येव साधु । ५८. न माङ्योग इत्यडाटोर्निषेधाद् अनुगा इत्येव साधु । ५९. रजेन्लोपस्याप्राप्तेः कर्मकर्तरि लुटि अपरङ् क्तार इत्येव साधु । ६०. चक्षिङ आत्मनेपदित्वात् प्रत्याचचक्षिरे इति वक्तव्यम् । पक्षे ख्याञादेशे तु प्रत्याचख्युः प्रत्याचख्यिर इति च रूपे । ६१. सम्पूर्वादर्तेर्लुङ् यात्मनेपदे तशब्दे सिज्लोपस्यासिद्धत्वाद् आट- श्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपाप्रवृत्त्या समार्ष्टेति रूपमिष्यत इति तत्त्वबोधिनीकारः। लावास्थायामेवाडिति भाष्यो- क्तसिद्धान्तादाटि कृते सर्वतोन्तरङ्गत्वावृद्धौ ह्रस्वाभावान्न सिज्लोप इति समार्ष्टेत्येव रूपमिति च दाधिमथाः । तेन दीक्षि- तोक्तं समार्तेति रूपं चिन्त्यम् । ६२. दशन्तीत्येव साधु । उक्तो हेतु: पूर्वत्र ।१. अपपूर्वद् रञ्जे: कर्मकर्तरि लुटि प्रामादिकं रूपम् । अपरक्ता भविष्यन्ती- त्यर्थः । २. सम्पूर्वादर्तेर्लुङि रूपम् ।