पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १३१


१७. प्रज्वालय प्रदीपम्, उपस्थितः प्रदोषः । १८. प्रतीहि१ वा न वा । अहमस्य क्षोदिष्यामि जानू, भञ्जिष्यामि चोरू । १९. विप्राः शापेन शत्रूनपरेधू२ राजन्याश्च चापेन । २०. यो हि मन्द: परुषाक्षरैस्सन्तक्षणोति सुहृदः स विस्मरति न वाक्- क्षतं संरोहतीति । २१. वनमक्षिकाः खलु गर्हितं दंशन्ति, मक्षिकान्तराणि तु न तथा तुदन्ति । २२. केचित्पुरातत्त्वरत्नानि महता यत्नेनान्वसन्दधुरनुसन्दधति चापरे साम्प्रतम् । २३. प्रचुरा अत्राशुद्धयो मातृकायाम्३ । तथाऽपि यथामति यत्नेना- परिष्करवम् । तस्य सदसत्त्वे सुधिय: प्रमाणम् । २४. यो हि शादयति४ गा इति वक्तव्ये शातयति गा इति ब्रूयाद् बाढं५ दुष्येत्६ स मन्दधीः । १७. ज्वलह्वलेत्यादिना घटादित्वान्नित्या मित्संज्ञाऽनुपसर्गस्य ज्वले- र्विकल्पिता, न तु सोपसर्गस्येति प्रज्वलयेत्येव साधु । १८. क्षुदिर् सम्पेषणे भजो आमर्दने इति रौधादिकौ धातू अनिटौ । तेन लृटि क्षोत्स्यामि, भङ्क्ष्यामीति च साधुनी रूपे । १९. राधो हिंसायाम् (६।४।१२३) इत्यनेन एत्वाभ्यासलोपयो: 'अप- रेधुः' इति साधु । अपोपसर्गश्च हिंसाद्योतकः प्रयुज्यते । २०. तनूकरणे तक्ष इति तनूकरणेर्थे शपः श्नुर्विहितः । प्रकृते तु भर्त्सनमर्थ इति तस्याप्रसङ्गः । तेन सन्तक्षतीत्येव साधु । २१. दंशसञ्जस्वञ्जां शपीति दशेरनुनासिकलोपे दशन्तीत्येव युक्तम् । २२. लावस्थायामेवाडाटावित्यभ्युपगमादुपसर्गयोगात् पूर्वमेवाटि ‘अनु- समदधुः' इति लङि रूपम् । २३. अत्रापि पूर्वमटि तत उपसर्गयोगे सुट् कात्पूर्व इति नियमात् ककारात्पूर्वं सुटि सिवादीनां वाड्व्यवायेपिति वैकल्पिके मूर्धन्या- देशे पर्यष्करवम्, पर्यस्करवमिति लङ्युत्तमे रूपे । २४. शदेरगतौ त इति गतिव्यतिरिक्ते निसूदने पातने वार्थे तोऽन्तादेशो विधीयते । असमञ्जसं ब्रुवन् दोषेण लिप्यत इति किमाश्चर्यम् । १. विश्वसिहि । २. हिंसितवन्तः । राधो हिंसायामित्येत्वाभ्यासलोपौ । ३. ग्रन्थादर्शे। ४. कालयति प्रचोदयति इत्यर्थं विवक्षति । ५. ध्रुषम् । ६. दोषवान् भवेत् ।