पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १२९


२१३. हाहाकारं सुराः सर्वे विचक्रुर्गमने स्थिता: (ब्रह्मवै० ४।११।३३) । २१४. स संयुनक्ति भूतानि स एव वियुनक्ति च (भा०पु० १।१३।४०) । २१५. विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य (स्याद्वाद० ३०) । २१३. वेः शब्दकर्मणः (१।३।३४) इत्यत्रात्मनेपदेन भवितव्यम् । २१४. वियुनक्तीत्यपशब्दः । प्रोपाभ्यां युजेरयज्ञपात्रेषु (२।३।३४) इत्यात्मनेपदेन भवितव्यम् । वियुङ्क्त इति प्रयोक्तव्यम् । २१५. संविदेरकर्मकादेवात्मनेपदं विहितम् । इह तु स सकर्मकः, संविदेः शत्रा भवितव्यम् । असंविदत इति च वक्तव्यम् । इत्युपग्रहविवेचनम् रूपाधिकारस्तृतीयः १. यत्त्वं प्रास्तौषीस्तन्नाहमनुमोदे१ । २. श्वोऽहं भ्रात्रे पत्त्रं लिखितास्मि । ३. वामनजयादित्यौ काशिकां वृत्तिं सम्भूयारीरचेतामित्यनुश्रूयते । ४. सम्प्रति प्रासादेषु निवस्यते पङ्कजसुरभिषु दीधिकासु च स्नायते । ५. वसुरातस्य सखाऽस्य यज्ञे न संनिदधे ततः सोऽनुमिमाय कुपितोऽसौ मह्यमिति । १. स्तुसुधूञ्भ्यः परस्मैपदेष्विति सिचि परस्मैपदे परतो नित्यमि- डागमः । तस्मिन् सति इट ईटीति सिचो लोपे प्रास्तावीद् इत्येव साधु । २. लिख विलेखने इति कुटादिरिति भ्रमः । तेन लुटि डाप्रत्यये तासि गुणे लेखितास्मीत्येव साधु । ३. रच प्रतियत्ने चुरादिष्वदन्तः । तेनाग्लोपित्वात्सन्वद्भावो नेत्यररचेतामित्येव लुङि चङि रूपम् । ४. वसेर्यजादित्वाचिस्वपियजादीनामिति यकि सम्प्रसारणे न्युष्यत इति रूपं साधु । ५. अनुमिमायेति च्युतसंस्कृतिकम् । माङ् माने जुहोत्यादिः । तस्य लिटि अनुममे इति रूपम् । मिनोतेस्तु मीनातिमिनोति- दीङां ल्यपि चेत्यात्वेऽनुममावित्येव । १. अभिनन्दामि, समर्थय इति यावत् । 1