पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १२७


१९३. मिथोऽबोधाद् विवदति मैत्रीं भजति बोधतः (यो० वा० ६ (२) ४५।६१) । १९४. भृत्याः प्रियाः किल तथा सन्तिष्ठति स भिक्षुक; (यो० वा० ६ (१) ६६।११) । १५. चिदेवेयं शिलाकारमवतिष्ठति विभ्रती (यो० वा० ६ (२) ७०।२१) । १९६. राम शुश्रूष भद्रं ते सुमित्रानन्दवर्धन (रा०६।११९।२८) । १९७. तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः (रा० ४।११।१९) । १९८. अण्डभक्षणकर्मैतत् तव वाचमतीयते (भा० सभा०.४१।४०) । १९९. देवशुनीन्द्रेण प्रहिता पणिभिरसुरैः समूद इत्याख्यानम् (नि० ११।५१।१)। २००. अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः । नन्दिनीं सम्प्रयच्छस्व--------- (भा० आदि) ॥ २०१. असिभ्यां सम्प्रजहाते परस्परमरिन्दमौ (भा० द्रोण० १४२३७) । १९३. भासनोपसंभाषेत्यादिसूत्रेण विमतावर्थे आत्मनेपदेन भवितव्यम् । १९४. सन्तिष्टते इत्येव साधु । हेतुरसकृदुक्तपूर्वः । १९५. अवतिष्ठते इत्येव साधु । अवपूर्वस्तिष्ठतिरकर्मकः । १९६. शुश्रूषस्वेत्यात्यात्मनेपदं प्रयोज्यमिति पाणिनीयाः । ज्ञाश्रुस्मृदृशां सन इति हि शासनम् । १९७. युयुत्समानस्येति तु पाणिनीयाः । १९८. अतीयते इति ईङ् गतौ दिवादेर्लटि तशब्दे रूपम् इति नात्र किञ्चिदवद्यम् । १९९ सम्पूर्वस्य वदेरात्मनेपदं प्रयुयुजिरे प्रायेण पूर्वाचार्या इति नात्र किमपि दूषणं पश्यामः । अत्र विषये पूर्वत्र प्रपञ्चेनोक्तम् इति नेह वितन्यते। २००. सम्प्रपूर्वाद् दाणस्तृतीयायुक्तादात्मनेपदं भवति सा चेत्तृतीया चतुर्थ्यर्थे भवति । इह च तादृशी तृतीया नास्तीत्यात्मनेपदस्या- नवकाशः । (गवम् ) अर्बुदेन राज्येन चेत्यत्र करणे तृतीया । अर्बुदेन राज्येन च विनिमितेन द्वारीभूतेनेत्यर्थः ! २०१. न गतिहिंसार्थेभ्य इत्यनेन निषिद्धमात्मनेपदं हरतेरप्रतिषेध इति वचनात् प्रतिप्रसूतं परस्परोपपदाच्चेति वार्तिकेन पुनर्निषिध्यते । इति परस्परं सम्प्रजह्लाते इत्यत्रात्मनेपदं पाणिनीया न सहन्ते।