पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ शब्दापशब्दविधेके


१६४. अहो मलीमसं ते चरितम् । अल्पजले क्वचिदेत्य निलीहि सरसि । १६५. श्याम सृजस्व तनुं न विलम्बय । १६६. अहं च तस्मिञ्जने विश्वस्तस्तूष्णीमस्थिषि । १६७. त्राहि त्राहि न आपद्गतान् । कमन्यं शरणं याम ? १६८. नृपात्मजौ चिक्लिशतु: ससीतौ, ममार राजा विधवा भवत्यः । (भट्टौ ३।३१)। १६९. ग्रहीतुं न ते शेकिरे दक्षिणाशाम् । १७०. परं ह्युद्येमिरे सम्यग्ज्ञानाय मुनयः । १७१. तस्याकृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्मविहङ्गमग्निम् । विचिन्तयन्संविविदे स देवः ---- (कुमारे ९।५)॥ १७२. तमार्यगृह्यं निगृहीतधेनुं, मनुष्यवाचा मनुवंशकेतुम् । विस्माययन् विस्मितमात्मवृत्तौ ----(रघु० २।३३) । १७३. अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते (मनु० ३।७६) । १६४. लीङ्श्लेषणे इति दिवादिषु पठ्यते । तेन ङित्त्वाल्लोटि निलीय- स्वेत्येव साधु । १६५. सृज विसर्गे इति तौदादिकः परस्मैपदी । तेन सृजेत्येव साधु । १६६. अस्थामित्येव परस्मैपदे लुङि रूपं न्याय्यम् । १६७. त्रैङ् पालने इति धातुभौवादिकः । ङित्त्वादात्मनेपदे त्रायस्वेत्येव साधु । १६८. क्लिश उपतापे दिवादिरनुदात्तेत् । तेन लिटि चिक्लिशाते इत्येवं भवितव्यम् । १६९. शक विभाषितो मर्षण इति दिवादेरुभयपदिनी लिटि शेकिर इति रूपं बोध्यम् । १७०. समुदाङ्भ्य इति कर्त्रभिप्राये क्रियाफले लिटि उद्येमिर इति साधु । उद्यमं कृतवन्त इत्यर्थः । १७१. संविविदे संवित्तिमान् बभूवेति कर्मणोऽविवक्षायामात्मनेपदं साधु । १७२. विस्माययन्निति शतरि परस्मैपदे साधु । न ह्यत्र प्रयोजकाद् विस्मयः, तेन नाऽऽत्वं न वाऽऽत्मनेपदम् । १७३. उपपूर्वकादकर्मकात् तिष्ठतेरात्मनेपदं विहितम् । इह च आदित्य इति कर्म श्रूयत इत्यात्मनेपदस्याप्रसङ्गः ।