पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १२३


१५७. उपायंस्त१ महास्त्राणि निरगाच्च द्रुतं पुरः (भट्टौ १५।२१)। १५८. आजध्ने विषमविलोचनस्य वक्ष: (भारवौ)। १५६. कदाचित्कुप्यते माता नोदरस्था हरीतकी। १६०. पातालहंसाः पटुभिर्निनादैः प्रबोधयन्ते नृप ! नागकन्या: । १६१. न वयं परस्वेष्वातिष्ठामहे२ । १६२. समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च (रा० ३।९।१६) । १६३. अद्य चिरं तं परिचिनोमीति सोऽसंशयं विरहेऽस्मिन् मामनुसु- स्मूर्षेत्१ । १५७. उपायद्यमः स्वकरण इति स्वकरणे विवाहेर्थे उपपूर्वाद्यमेरात्मने- पदं विहितम् । भट्टिस्त्वङ्गीकारमात्रमर्थमङ्गीकरोति । एवमाच- रन्स वृत्त्यादिविरोधादुपेक्ष्यः । विवाहादन्यत्र तूपायंसीदित्येव साधु । १५८. आहन्तिरिह सकर्मकः, वक्ष इति कर्मणः श्रुतेः, तेन आडो यमहन इत्यनेनात्मनेपदस्याप्रसङ्गः । अत एव प्रमाद एवायमिति भागवृत्तिः । दीक्षितस्त्वनेकमत्र समाधिमाह-प्राप्येत्यध्याहारो वा । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा । अयमर्थः-विषमविलोचनस्य समीपमेत्य वक्ष आजघ्ने स्वकीय- मेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयाञ्चक्र इत्यर्था- स्वाङ्गकर्मकत्वमस्त्येवेत्यव्याहतमात्मनेपदम् । अस्थाने क्लेशस्य पदमुपनीयत आत्मा दीक्षितेनेति वयम् । वस्तुतस्तु आजध्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् (द्रोण० ९१।२३) इति भारत- स्थप्रयोगेण वासितान्तःकरण: कविरात्मनेपदं प्रयुयुजे पाणिनीय- शासनं चोच्चेरे। १५९. कुप्यतीत्येव साधु । साधुत्वे स्पष्टो हेतुः । १६०. बुधयुधेत्यादिना शास्त्रेण प्रबोधयन्तीत्येव साधु । १६१. आङ्पूर्वस्तिष्ठतिरिहादरे स्पृहायां वर्तत इति प्रतिज्ञानाभावा- न्नात्मनेपदप्राप्तिः । तत्रार्थेऽयं शक्तो न वेति सन्दिह्महे । १६२. अनुरज्यन्तीति साधु । पक्षेऽनुरज्यन्त इति । साधुत्व उक्तो हेतु: पूर्वत्र । ६३. ज्ञाश्रुस्मृदृशां सन इत्यनुसुस्मूर्षेतेत्येव युक्तम् ।१. स्वीचकार । २. आस्थावन्तो भवामः । आस्थाऽऽदरः, स्पृहेति यावत् । १. स्मर्तुमिच्छेत् ।