पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ शब्दापशन्दविवेके


१४९. श्रीजवाहरलाले महामन्त्रिण भरतभुवं शासति सति भूयां- समभ्युदयमाशंसति लोकः । १५०. इह देशे भूसुरा अभीतवन्मृत्युना संग्रामयाञ्चक्रु: । १५१. ये प्रकृत्याऽजिह्या वरीवर्तन्ते तैर्जितम् । १५२. सुहृदो भोजनेन निमन्त्रयति तदर्थं च महतः संभारान् कुरुते । १५३. सख्यः शपापि यदि किंचिदपि स्मरामि (अमरुशतके)। १५४. इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे (उत्तर० ११६) । १५५. इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य (भट्टौ) । १५६. वारिपूर्णां महीं कृत्वा पश्चात्संक्रमते गुरुः । प्रयुक्तो दृश्यते । भगवता भाष्यकारेणापि वाचिकषडिकौ न संव- देते इत्यत्रात्मनेपदं प्रयुक्तम् । उदाहरणान्तराण्यस्मत्कृतौ व्या- करणचन्द्रोदये तृतीये खण्डे उपग्रहे स्खलितानीत्यत्र संगृहीतानीति तत्रैव दृश्यानि । वाग्व्यवहारादर्शानुबन्धेऽप्यस्य विमर्शः कृतः । १४९. आङः शसि इच्छायामिति भूवादिष्वनुतात्तेत्पठितः, तेनाशंसत इत्येव साधु । १५०. संग्राम युद्ध इति चुरादिष्वदन्तोनुदात्तेत् । तेन संग्रामयांचक्रे इत्याम्प्रत्ययवत्कृञोऽनुप्रयोगस्येत्यनेनात्मनेपदे साधु । १५१. यङ्लुकि शेषात्कर्तरि परस्मैपदमिति परस्मैपदे वरीवृतति इत्येव साधु। १५२. निमन्त्रयत इत्येव साधु । उक्तो हेतुः पूर्वत्र (१२२ वा०)। १५३ शप आक्रोशे स्वरितेत्पठितः । शप उपालम्भ इति शपथेर्थेऽकर्तृ गेऽपि फल आत्मनेपदं विहितम् । तेन शप इति युक्तम् । स्वाशयं प्रकाशयामीत्यर्थो विवक्षितो न तु शपथ इति न तङिति केचित्स- माधिमाहुः । १५४. आङः शासु इच्छायामित्यत्राङ्ग्रहणं प्रायिकं द्रष्टव्यमिति दीक्षितः । तेन प्रशास्मह इति साधु । वस्तुतः प्रायिकत्वे दृढतरं मानं नास्तीति चिन्त्यमेतत् । १५५. अनुपसर्गाद्वेति जानातेः केवलात्पक्षे तङ् विहितः, सोपसर्गात्तु शेषात्कर्तरीति परस्मैपदमेव युक्तम् । तेनानुजज्ञावित्येव पाठ्यम् । नृपेणेति विपरिणामेन कर्मण्यात्मनेपदमिति जयमङ्गला। १५६. संक्रामतीत्येव साधु । आत्मनेपदविधेरभावात् ।