पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १२१


१४१. ते विक्रान्तवद्१ अयुत्सन्, परं रिपूञ्जेतुं नापपारन्२ । १४२. अङ्गाङ्गिभावो गौणमुख्यतामेव जनयति न तु हेयोपादेयभावं प्रयुनक्ति। १४३. सत्त्वोद्रेकसिद्धयेऽहर्निशं तपश्चरन्तं महर्षिनिवहं न न निशाम- यामस्तथापि कृत्ये न जागृमः । १४४. यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । उभौ तौ सुखमेधेते क्लिश्यत्यन्तरितो३ जनः ।। १४५. कुतुकिनो हि बाला इति तेषां हृत्स्वेवंविधाः प्रश्नाः स्वत उत्ति- ष्ठन्ते । १४६. ग्रहणधारणशक्तिर्हि च्छात्रेषु ह्रसमाना लक्ष्यते, तत्र हेतुर्मृग्यः । १४७. सुजनेषु तिष्ठत्सु दुर्जनास्तरन्तीति खिद्यति नश्चेतः । १४८. इदं च प्रतिपन्नप्रायं पण्डितराजस्य शैली तत्कालै४ र्भाषान्तर- कविवर्यैर्भूयः संवदते। १४१. युध् सम्प्रहारेऽनुदात्तेत् । तेन लुङि प्रथमपुरुषबहुवचनेऽयुत्सते- त्येव साधु। १४२. प्रोपाभ्यां युजेरयज्ञपात्रेष्विति प्रयुङ्क्त इत्येव साधु । प्रयुङ्क्ते प्रयोजयति कारयति । १४३. शम लक्ष आलोचने इति चुरादिषु शमिरनुदात्तेत् पठितः । तेन निशामयामह इत्येव साधु । नान्ये मितोऽहेताविति मित्त्वाभावः । १४४. क्लिश उपतापे दिवादिरनुदात्तेत् । तेन क्लिश्यत इत्येव पाठ्यं पाणिनीयतालाभाय । १४५. उदो नूर्ध्वकर्मणीत्यत्र उद ईहायामिति वाक्यकारः पठति । तेने- हायाश्चेष्टाया अभावादत्रोत्तिष्ठन्तीत्येव साधु । १४६. तुस ह्रस ह्लश रस शब्दे इत्यत्र भ्वादिषु ह्रसतिः परस्मैपदी पठितः । तेन ह्रसन्तीत्येव साधु । घातूनामनेकार्थत्वादल्पीभावे- ऽस्य वृत्तिः १४७. खिद दैन्य इति दिवादिष्वनुदात्तेत् पठितस्तेन खिद्यत इत्येव साधु । वामनस्त्वस्य दिवादिषु पाठमपश्यन् खिद्यत इति कर्म- कर्तरि प्रयोगमाह। १४८. संवदतीत्येव पाणिनीयं भाति । आत्मनेपदविधेरभावात् । परं सम्पूर्वो वदतिर्वैदिके लौकिके च साहित्ये बहुलम् आत्मनेपदे १ शूरवत् । २. पार तीर कर्मसमाप्तौ चुरादिः । लुङ् । ३. मध्यगतः। ४. स कालो येषां ते तत्कालाः, तै: ।