पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० शब्दापशब्दविवेके


१३३. अनुक्तमप्यूहति पण्डितो जनः (हितोप०)। १३४. नियोगिनो राजानमुपकुर्वन्ति राजप्रसादमिच्छन्तः । हृदयेन त्व- नुवृत्तिं नेच्छन्ति । १३५. स नित्यं मातरं वरिवस्यते१ आशीभिश्च तत्प्रयुक्ताभिरेधते । १३६. युद्धश्रद्धां२ च तेऽद्याहं विनेष्यामि महाहवे (महाभारते)। १३७. स्वगोत्राद् भ्रश्यते नारी उद्वाहात्सप्तमे पदे । १३८. यत्स्वयं नमते दारु न तत्सन्नामयन्त्यपि। १३९. स महीमखिलां भुञ्जन् राजर्षिप्रवर: पुरा । वर्णानां संकरं चक्रे कामोपहतचेतनः३ (मनु० ६।६७) ।। १४०. अत्रार्थे पठकानां' पाठकानां चावधानमाकर्षामहे । १३३. ऊह वितर्के इत्यात्मनेपदी भ्वादिषु पठ्यते । तेनात्मनेपदमेव साधु । १३४. उपकरोतिरिह सेवनेऽनुवृत्तौ वतत इति गन्धनादिसूत्रेणात्मनेपदे उपकुर्वत इत्येव साधु । १३५. नमो वरिवश्चित्रङः क्यच् इति क्यचि परस्मैपदे वरिवस्यतीत्येव साधु । १३६. अत्र नयतेर्यः कर्ता न तत्स्था युद्धश्रद्धा, यद्यप्यशरीरा सा, किन्तर्हि कर्मस्थेति कर्तृस्थे चाशरीरे कर्मणीत्यात्मनेपदनियमस्याप्रसङ्गः । ञिदयं धातुः । ञित्त्वादुभयमस्मादुत्पद्यते पदम् । तेनाकर्तृगामि- क्रियाफलविवक्षायां विनेष्यामीति परस्मैपदं साधु १३७. भृशु भ्रंशु अधःपतने इति भ्रंशुधातु दिवादिषु परस्मैपदी पठितः तेन भ्रश्यतीत्येव साधु । १३८. नमत इति कर्मकर्तरि साधु । न दुहस्नुनमा यक्चिरणाविति यग- भावः । ज्वल -ह्वल-ह्मल-नमामनुपसर्गाद्वेति सोपसर्गस्य नमेर्नि- त्यायां मित्संज्ञायां सन्नमयन्तीत्येव साधु । १३६. भुञ्जन्नित्यवनेऽर्थे साधु । तद्व्यतिरिक्ते भोगे त्वसाधु । स राजा पृथिवीं बुभुजे न तु पालयांचक्र इति वर्णसाङ्कर्यकरणा- त्प्रतीयते । तेन भुञ्जान इत्येव वक्तव्यम् । १४०. कृष विलेखने भ्वादिः परस्मैपदी । तेनाकर्षाम इत्येव साधु ।१ परिचरति । २. युद्धतर्षम् ३. कामेनोपहता दूषिता चेतना बुद्धिरस्येति । ४. पठतीति पठः । पचाद्यच् । स एव पठकः ।