पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः ११९


१२३. नूनं वैयाकरणपाशोऽसि, यदेवं पदानि मिथ्या कारयसे । १२४. नवनवा अर्था: समुदयन्ति मनसि प्रहर्षं च कमपि जनयन्ति । १२५. यदा वृत्तिकर्शितो विप्रः कृषति भूमिं हलेन तदा व्यतिकरोति । १२६. आगमय१ तावन्माणवक ! एत आयान्ति गुरुचरणाः । १२७. किमिति मुधा भर्त्स्यसि शिशून् । मुग्धा इमे काममुद्धतं वर्त- न्ताम् । १२८. समर्थोऽपि त्वं कस्मादृणं न विनयसि२ पैतृकम् ? १२९. बह्वस्य श्रेष्ठिन आवेशनेषु कार्यमिति बहूनुपनयते कर्मकरान् । १३०. एवं शास्त्रेषु वादिनो वदन्तेऽन्योन्यं च विजिगीषन्ते । १३१. तयोर्भ्रात्रोराकृती प्रायेण संवदेते इत्येकं दृष्ट्वाऽपरोऽयमिति भ्रमति जनः । १३२. सबला दुर्बलान् दुन्वीरन्निति न संभाव्यतेऽयमनाचारो मनु- व्येषु । - १२३. मिथ्योपपदात्कृञोऽभ्यासे इत्यात्मनेपदे साधु रूपम् । असकृद- न्यथोच्चारयतीत्यर्थः । १२४. समुदयन्तीत्यस्य साधुत्वे पूर्वत्र (गणाधि० २४वा०) हेतुरुक्तः । १२५. कर्तरि कर्मव्यतिहारे इति व्यतिकुरुत इत्येव साधु । यदाऽन्यस्य योग्यं कर्माऽन्यः करोति तदापि कर्मव्यतिहारो भवति । १२६. आगमे: क्षमायामित्यात्मनेपदे आगमयस्वेत्येव साधु । १२७. तर्ज भर्न्स भर्त्सने चुरादी अनुदात्तेतौ । तेन भर्त्सयत इत्येव पाठ्यम् । १२८. अत्र विनयतिर्विगणने वर्तत इति सम्माननोत्सञ्जनादिसूत्रेणा- त्मनेपदेन भाव्यम् । १२९. उपनयतेर्बिभर्तीत्यर्थात् सम्माननादि सूत्रेणात्मनेपदं साधु । १३०. वदन्ते भासमाना भाषन्त इत्यर्थः । तेन भासनोपसंभाषेत्यादिना- ऽऽत्मनेपदं साधु । पूर्ववत्सन इति विजिगीषन्त इत्यपि साधु । १३१. संवदत इत्येव साधु । आत्मनेपदविधिविरहात् । १३२. टुदु उपतापे स्वादिः परस्मैपदी । तेन सार्वधातुके तिङि 'दुनुयुः' इति स्यात् ।१. कंचित्कालं सहस्व । २. विगणयसि। ३. शिल्पिशालासु । आवेशनं शिल्पिशालेति वैजयन्ती । ४. बिभर्ति ।