पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ शब्दापशब्दविवेके


११४. न काङक्षे विजयं न च राज्यं सुखानि च । ११५. सर्वतः सारमादद्यात् (भा० पु०) । ११६. नान्यथा शाण्डिली माता विक्रीणाति तिलैस्तिलान् (पञ्चत०)। ११७. अभिवादयामि देवदत्तोऽहं भोः । ११८. स्वं कृत्यं सुष्ठु संविदन् प्राज्ञों मातापितृभ्यां संवित्ते१ । ११९. इदं नाटकं प्रयोगेणाधिकुर्वन्तु कुशीलवा नान्दी च कुर्वन्तु रङ्ग- विघ्नोपशान्तये । १२०. पश्य नभो मध्यमाक्रामति सूर्यः । १२१. चिरतरं मया त्वयि२ स्थितम्, समुत्सुकाश्च बान्धवा मद्विप्रयो- गेण, तेन त्वामापृच्छामि । १२२. अयि कोकि ! आमन्त्रय सहचरम् । उपस्थिता रजनी । ११४ काङ् क्षतिर्वादिषु परस्मैपदी पठितः । तेन काङ्क्षामीत्येवं साधूकरणीयम्। ११५ आङो दोऽनास्यविहरण इत्याददीतेत्येव सार्वधातुके लिङि साधु । ११६ परिव्यवेभ्यः क्रिय इति विक्रीणीते इत्येव साधु । ११७ अत्र वद संदेशवचन इति चौरादिको घातुः । अभिपूर्वो नमस्कारे वर्तते । अयमनुदात्तेत् इति केचित् । तन्मते अभिवादये इत्येव साधु । स्वरितेत्त्वेप्याशीर्लक्षणस्य क्रियाफलस्य कर्तृगामित्वा- ण्णिचश्चेत्यात्मनेपदमेव न्याय्यम् । तथा च प्रायेण व्यवहारः । ११८. संविदन्निति सकर्मकत्वात् संवित्त इत्यस्य चाकर्मकत्वाद्यथास्थितं पदे न्याय्ये । सम्पूर्वादकर्मकादेव विदेरात्मनेपदविधिः । ११९. अधिकुर्वन्त्वित्यस्य विषयीकुर्वन्त्वित्यर्थः । प्रयोगेणेति प्रकृत्यादि- त्वात्तृतीया । तेन 'अधेः प्रसहने' इत्यस्याप्रसङ्गः । प्रसहनमभि- भवः । १२०. आङ्पूर्वः क्रमिरिहावष्टम्भे वर्तते नोर्ध्वगमने । तेन यथास्थितं साधु । १२१. आङि नुप्रच्छयोरित्यात्मनेपदे आपृच्छे इत्येव साधु । गमना- नुज्ञां याच इत्यर्थः। १२२. मत्रि गुप्तपरिभाषणे चुरादिरनुदात्तेत्, तेनामन्त्रयस्वेति साधु ।१. संजानीते, अनुगुणं वर्तते । २. त्वदन्तिके । सामीपिकेऽधिकरणे सप्तमी ।