पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकार: ११७


१०६. युक्तं नाम सभापतिं सभ्या वयं संभूयेदं१ प्रार्थयेमेति । १०७. प्रथमं यत्स्पृशेद् बालो रिङ्गमाणः स्वयं तदा। जीविका तस्य बालस्य तेनैव तु भविष्यति (व० बृ० सं०) । १०८. यदि ते प्रतिवेशी भ्रश्यते सत्पथात्, भ्रश्यताम् । किं तवानेनेति केचिन्मिथ्योदासीना अनुशासति लोकम् । १०९. सिध्यन्तां नः कर्माणि लौकिकानि पारलौकिकानि चेति नित्य- माशंसामहे। ११०. विश्वामित्रः किल वसिष्ठेन पराजितो निविवेद । १११. तपस्तप्यति तापसस्त्वगस्थिभूतः । ११२. विसृजन् कफपित्ते कृपणं च परिदेवयन्२ यो राजन्यः शय्यायां म्रियते सोऽधमः । ११३. दास्या सम्प्रयच्छति मुक्ताहारं राजापसदः३ । १०६ अर्थ यात्रायामिति चुरादिरदन्तोनुदात्तेत् । तेन प्रार्थयेमहीति वक्तव्यम् । प्रार्थनं प्रार्थ इति प्रार्थात्प्रातिपदिकात्तत्करोति तदा- चष्ट इति णिचि णिचश्चेत्यकर्तृभिप्राये परस्मैपदमिति समाधिस्तु प्रत्यभिनिविष्टचेतसां विकृतबुद्धीनामेव शोभते । १०७ इगि रिगि लिगि गत्यर्था भौवादिकाः परस्मैपदिनः । तेन रिङ्ग- न्नित्येव साधु। १०८. भृशु भ्रंशु अधःपतने दिवादिषु परस्मैपदिनौ । तेन भ्रश्यति भ्रश्यतु इति च पठितव्यम् । १०६ षिधु संराद्धाविति दिवादि: परस्मैपदी । तेन सिध्यन्त्विति साधु स्यात् । प्राशंसामहे इत्याङः शसि इच्छायामित्यस्य लटि रूमम् । स चानुदात्तेत् । ११०. निर् पूर्वाद् विद्यतेर्लिटि निर्विविदे इत्येव साधु । विद्यतेरेव तत्रार्थे प्रयोग इति प्रयोगचणाः । १११. तपस्तपःकर्मकस्यैवेति कर्तु: कर्मवद्भावः । तेनात्मनेपदमेव युक्तम् । तपोऽर्जयतीत्यर्थः । ११२. दिव परिकूजने चुरादिरनुदात्तेत् । तेन परिदेवयमान इत्येव साधु । ११३. दाणश्च सा चेच्चतुर्थ्यर्थ इत्यात्मनेपदे सम्प्रयच्छत इत्येव साधु । १. संमिल्य। २. विलपन् । ३. क्षुल्लको राजा राजापसदः ।