पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ शब्दापशब्दविवेके


९७. शरीरेन्द्रियसङ्घाताद् व्यतिरिक्त आत्माऽस्ति न वेति सन्दिहते केचिदार्षमनाद्रियमारणाः । ९८. नास्तिकं बलवज्जुगुप्सन्त्यार्य्या:, वेदनिन्दको हि स भवति । ९९. यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः (गीता ६।१९) ।। १००. इष्टं चेन्नाप्नुते जनः प्रयतमानोऽपि न स आत्मानमवसादयेत् । १०१. नायं मे प्रैष्यः सत्ये स्थित इति गृहगमनमस्य नानुजिज्ञासे । १०२. कष्टं दानमिति याचितं नाऽऽशुश्रूषते धनिको विप्राय । १०३. यथा पुष्करपलाश१ आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते। १०४. आकाशे वा पाताले वा गतिर्नो सज्जते क्वचिदिति हरयः प्रति- जजिरे । १०५. अयं ते काम: समृव्यतामिति नित्यमाशास्महे । - ९७ दिहिरुपचये स्वरितेत् । उपसर्गः पदे नान्तरं करोति । तेन यथास्थितं साधु ! ९८. गुपेनिन्दायां सन् । अयं चानुदात्तेत् । अवयवे कृतं लिङ्ग समु- दायस्य विशेषकं भवतीति सन्नन्तात्तङ । तेन जुगुप्सन्त इत्येव साधु । ६६. इगि रिगि लिगि गत्यर्था भौवादिकाः परस्मैपदिनः । तेन इङ्गती- त्येव साधु । इत्थमेव च प्रयोज्यं पाणिनीयैरस्माभिः । १०० आप्लृ व्याप्ताविति परस्मैपदी । तेनाप्नोतीत्येव साधु । १०१. नानोर्ज (१।३।५८) इत्यात्मनेपदनिषेधाद् अनुजिज्ञासतीत्येव साधु । १०२. प्रत्याङ्भ्यां श्रुव इत्यात्मनेपदनिषेधाद् आशुश्रूषतीत्येव साधु । १०३ श्लिषिरकर्मकः । अयं च दिवादिषु परस्मैपदिषु पठ्यते । तेन श्लिष्यन्ति श्लिष्यतीति च साधु । १०४ 'हेतुमति च' इति सूत्रे यदभिप्रायेषु सज्जत इति भाष्यकार- प्रयोगात् षस्ज सङ्ग इति धातुरात्मनेपद्यपि, तेनादोषः । १०५. ऋधु वृद्धाविति दिवादिः परस्मैपदी । तेन समृध्यतु इत्येव साधु ।१. कमलपत्त्रे ।