पृष्ठम्:शब्दापशब्दविवेकः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १०९


३२. शतं मे धारयसि । यदि न सहसे दातुं मा दाः । अपजानासि१ । किम् ? ३३. अयमध्ययनाय क्रमतेऽयं च खेलनाय । सहोदरावपीमौ विसदृशौ शीलेन । ३४. ते नाम जयिनो ये ऽन्तःस्थान् रिपूनधिकुर्वन्ति । ३५. ये श्रियं प्राप्य न विकुर्वन्ति ते जितेन्द्रियाः । ३६. अहो विक्रमन्ते वाजिनः। साधु विनीताः२ खल्वमी। ३७. दृश्यते लोके वृत्तिकर्शितो ब्राह्मणो व्यतिकृषति भूमिं हलेन । ३८. अकृतात्मानो व्यतिघ्नन्ति विवेकविधुराः। इह चामुत्र च स्वा- र्थाद् धीयन्ते । ३९. सान्द्रायां तरुच्छायायामपस्किरन्ते श्वान प्राश्रयार्थिनः । ४०. स्मृतमात्रो भगवान् विघ्नानपोहति प्रणतानाम्३ । ४१. राजान्नं तेज आदत्त इति पराकुरुते राजप्रतिग्रहं द्विजः । अनुदात्तेत इति भाष्यस्वरसारिकतेरनुदात्तेत्त्वमेवोचितमिति पश्यति । ३२. अपह्नवे ज्ञ इत्यपजानीषे इत्येव साधु । ३३. वृत्तिसर्गतायनेषु क्रम इति सर्ग उत्माहेर्थेऽत्रात्मनेपदमिति सर्वमनवद्यम् । ३४. अधेः प्रसहने इत्यात्मनेपदेन भवितव्यम् । ३५. अकर्मकाच्च (१।३।३५) इत्यनेन विपूर्वात्करोतेरकर्मकादात्मनेपदं विहितम् । तेन विकुर्वत इत्येव साधु । विकारं प्राप्नुवन्तीत्यर्थः । ३६. वेः पादविहरणे इति विक्रमन्त इति साधु । ३७. कर्तरि कर्मव्यतिहारे इति व्यतिहारे प्राप्तमात्मनेपदं साधु । ३८. न गतिहिंसार्थेभ्य इति कर्मव्यतिहारे प्राप्तमात्मनेपदं प्रतिषिध्यते तेन शेषात् कर्तरि परस्मैपदं सिद्धं भवति । ३९. किरतेहर्षजीविकाकुलायकरणेषु इति वक्तव्यादत्रात्मनेपदं साधु । ४०. उपसर्गादस्यत्यूह्योर्वा वचनमिति वात्मनेपदं भवति । तेनापोहति, अपोहत इत्युभयं साधु । ४१. अनुपराभ्यां कृञ इति परस्मैपदेनैव भवितव्यम् । तेन पराकरोति इत्येव साधु । पराकरोति प्रत्याचंष्टे प्रत्यादिशति । १ अपलपसि । २ शिक्षिताः। ३. भक्तानाम् ।