पृष्ठम्:शब्दापशब्दविवेकः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ शब्दापशब्दविवेके


२२. द्वन्द्वं न्यञ्चि१ यज्ञपात्राणि प्रयुनक्ति। २३. सुहृदं देवदत्तमनुयोक्ष्यामि ह्यो मद्गेहे किमिति नोपातिष्ठ इति । २४. विजये ! जानीहि कः प्रतीहारमुपतिष्ठते । २५. भोजनकाल उपतिष्ठसे कार्यकाले क्व यासि ? २६. श्याम: पितरि प्रतिकूलो मात्रा तु संजानीते२ । २७ नित्यः शब्द इति वैयाकरणाः प्रतिजानन्ति कार्य इति च नैया- यिकाः । २८. न हि शास्त्रं विधवापुनरुद्वाहमभ्यनुजानीते व्यपेक्ष्यते तु सः । २९. अहमचिरेण वैद्यकाध्ययनमुपक्रमिष्यामि । अधीतं मया ज्यौतिषम्। ३०. इह नगर्यां साधूपक्रमते३ आतुरान्पीयूषपाणिर्धवसिद्धिर्नाम वैद्यः । ३१. नवतन्त्रोऽयं वैद्यः । साधु चिकित्सत्यसाधु वेति विचिकित्सते जनः । २२. अयज्ञपात्रेष्विति पर्युदासात्प्रयुनक्तीति परस्मैपदे साधु । २३. स्वराद्यन्तोपसृष्टादिति वक्तव्यादनुपूर्वाद्युजेरात्मनेपदेऽनुयोक्ष्य इत्येव साधु । अकर्मकाच्चेत्यनेनोपातिष्ठथा इत्येव साधु । नोपातिष्ठथा उपस्थितो नाभूरिर्थः । २४. अकर्मकाच्च (१।३।२६) इत्यनेनोपपूर्वात् तिष्ठतेरकर्मकादात्मने- पदं विहितम् । प्रकृते तु प्रतीहारः कर्म । तेनोपतिष्ठतीत्येव साधु । प्रतीहारो द्वारम् । २५. अकर्मकाच्चेत्युपतिष्ठसे इति साधु । उपस्थितः संनिहितो भवसी- त्यर्थः २६. सम्प्रतिभ्यामनाध्याने इत्यनाध्यानेऽर्थे सम्पूर्वाज्जानातेरात्मनेपदं

युक्तम् । मातर्यनुकूलः, मात्रैकमना भवतीत्यर्थः ।

२७. प्रतिजानते इत्येव साधु । उक्तो हेतुः । २८. अभ्यनुजानातीत्येव साधु । आत्मनेपदस्याप्रसक्तेः । २९. प्रोपाभ्यां समर्थाभ्यामित्युपक्रस्य इत्येव युक्तम् । ३०. उपक्रामतीत्येव साधु । उपशब्दो यदाऽऽदिकर्मणि तदा प्रोपाभ्यामित्यनेनात्मनेपदं भवति । अत्र तु भिषज्यतीत्यर्थः । ३१. गुपि प्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदत्तेत इति विचिकित्सतीत्येव साधु । हरिदीक्षितस्तु गुपतिजकितमाना१. न्युब्जीकृतानि । २ आनुकूल्येन वर्तते । ३. चिकित्सति, उपधरति । ४. सद्योऽभिविनीतः। ५. सन्दिग्धे ।