पृष्ठम्:शब्दापशब्दविवेकः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ शब्दापशन्दविवेके


१८. प्रबला मत्स्या निर्बलान्निगृणन्ति । प्रसिद्धो हि मात्स्यो न्यायो लोके । १९. एष कालः समुत्पन्नो यः पलाति स जीवति । २० शुक्ति पश्यन्रजतमिति भ्राम्यति । २१. त्रिः परिक्राम्यति देवतायतनं भक्तः । २२. सन्तक्ष्णोति१ वाग्भिः प्रैष्यं स्वामी । २३. मुहुर्मुहुर्विधवति चन्दनमजरीः समीरः । २४. सङ्घाधिकारिणः समनुरुन्ध्मः२ क्रियतां यत्नः संस्कृतेः पुनरुद्धा- राय। १८. गृ निगरण इति तोदादिकः । तेन शे निगिरन्ति, अचि विभाषेति पाक्षिके लत्वे निगिलन्तीति वा साधु । १६. पलातीति पल गतावित्यस्य लेटि आडागमे रूपम् । छान्दसा अपि क्वचिद् भाषायां प्रयुज्यन्त इति दुर्घटवृत्तिः । २०. प्रकृते भ्रमु चलने इति भ्वादिः प्रयोक्तव्यः, न तु भ्रम अनव- स्थाने इति दिवादिः । चलनमिह मण्डलाकारेण चलनमभिप्रेतं न तु चलनमात्रम् । तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थं इति तत्त्वबोधिनीकारः । अनवस्थाने पर्यटने तु दैवादिकः प्रयु- ज्यते । तद्यथा भ्राम्यन्देशमनातपं विधिवशात्तालस्य मूलं गत इति हरिप्रयोगे। २१. वा भ्राशम्लाशेत्यादिना वा श्यनि क्रमः परस्मैपदेष्विति दीर्घे परिक्राम्यतीति साधु । २२. तनूकरणे तक्ष इति तनूकरणेश्नुविकरणो न तु भर्त्सने । तेन सन्त- क्षतीति शपि रूपं साधु । २३. धूञ् कम्पने इति चुरादिष्वाधृषीयः । तेन णिजभावपक्षे कर्तरि विधवतीति सिद्धम् । २४. अनो रुध कामे इति कामेर्थेऽनुपूर्वो रुधिर्दिवादिरात्मनेपदी । प्रेर- यामः प्रार्थयामहे इति चार्थे रुधिः श्नम्विकरणः । तेन प्रकृते न कश्चिद्दोषः। १. भर्त्सयते । २. विधूनयति । ३. तेष्वयमनुरोधः कामोऽस्माकमित्यर्थो विवक्षितः ।