पृष्ठम्:शब्दापशब्दविवेकः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १०५


२५. केयं भिक्षाव्यसनिनी१ कुलाटेति सोऽञ्जसाऽविदत् । २६. वस्त्रान्तं शठ ! मुञ्च मुञ्च शपथैः किं धूर्त ! निर्बन्धसे । २७. आत्मोपम्येन मनुजं व्यापृण्वानं यतोऽबुधः (भा० पु० १।११।३७) । २८. कुचतस्त्रस्यति वदनं वदनात्कुचमण्डलं त्रसति । २९. न विदीर्ये कठिनाः खलु स्त्रियः (कु० ४।)। उपग्रहाधिकारो द्वितीयः । १. किमित्यज्ञवदनुकुरुषे परेषाम् ? सदसती विविच्य प्रवर्तस्व । २. देवदत्तो विशिखातो२ विशिखां विपणीतश्च विपणीं३ संचरते। ३. वसुमित्रोऽनवग्रहं४ ब्रूते न च विरमते । अप्रसक्तं च बहु भाषते । ४. एहि, आरामे४त्रारमामहे । २५. विद् ज्ञाने इति अदादिः । तेन अवेत् इति लङि रूपं साधु । २६. बन्ध बन्धने इति क्र्यादिः । तेन निर्बध्नासीति रूपम् । २७. व्याप्रियमाणमित्येव साधु । पृङ् इति तुदादिः । व्याङ्पूर्वस्यास्य शानचि व्याप्रियमाणमिति रूपम् । २८. वा भ्राश भ्लाशेत्यादिना शास्त्रेण त्रसे: शपः श्यन्वा । तेन त्रसति त्रस्यतीत्युभे रूपे इष्टे । २६. विदीर्ये इत्यस्मिन्विषये (पृ० ६६) सप्तमे वाक्य उक्तः समाधिः । इति गणविवेचनम् १. अनुपराभ्यां कृत्र इति परस्मैपदेन भवितव्यम् । अनुकरोषीत्येव साधु । २. समस्तृतीयायुक्तादिति श्रूयमाणे तृतीयायोगे सम्पूर्वाच्चरते- रात्मनेपदं विहितम् । अत्र च तृतीयायोगो न श्रूयत इत्यात्मनेपद- स्याऽप्रसङ्गः । संचरतीत्येव साधु । ३. व्याङ्परिभ्यो रम इति विरमतीत्येव साधु । ४. आरमाम इत्येव साधु । उक्तो हेतुः । १. या शीलमभिन्दती कुलान्यटति सा कुलाटा । अत्र शकन्ध्वादित्वात् पररूपं न भवति । २. रथ्यायाः। ३. पण्यवीथिकाम् । ४. अनर्गलम् । ५. उद्याने।