पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० शब्दापशन्दविवेके


५८. अक्षशब्दस्येन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वा- च्चक्षुषि वर्तत इति (भट्टि० ५।२४) जयमङ्गला-ग्रन्थः । ५९. जनकस्य विजानत एव पुरोऽनल्पमर्थं भिक्षुकेभ्यो व्यतारीत् ।। ६०. संरम्भयोगेन भवैस्त्रिभिर्माम् उपेतम् (नारा० ११।६) । ६१. चिन्तयित्वा मुहूर्त्तन प्रत्युवाच तपोधनम् (भा० शां० ३५।५१) । ६२. पृथिव्यां नास्ति यूवतिर्विषमस्थतरा मया (भा० उ० १७५।२३) । ६३. (क) दिनैः सप्तभिर्दुर्भिक्षदोषात्ते च विपेदिरे (कथा०) । ततश्चैष दिनैरल्पै विपत्स्यते (कथा० २९।१३८) । दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते (कथा० ६१।२१) । मृते पितरि वत्सरैस्त्रिभिर्जातोस्मि (कथा० ६२।२२२) । ५८. अक्षशब्द इन्द्रियसामान्याभिधायी सन्नपीति वक्तव्यम् । भाव- लक्षणायाः सप्तम्या नैष विषय इति वाग्व्यवहारादर्शे कारक- प्रकरणे विस्तरेण वर्णितम् । ५९. अनादराधिक्य भावलक्षणे षष्ठी विधीयते । पुरः शब्दश्चेह श्रूयते । तद्योगे षष्ठ्यपेक्ष्यते । उपपदविभक्तिर्भविष्यति । अना- दरश्च गंस्यते । ६०. यदि संरम्भयोगो भवत्रयं व्याप्नोदित्यर्थस्तीत्यन्तसंयोगे द्वितीया साध्वी स्यात् । यदि तदविवक्षा तदाऽपवर्गे तृतीया ना- साध्वी। ६१. अपवर्ग तृतीया (२।३।६) इत्यनेनापवर्गे फलप्राप्तौ द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया शिष्यते । अत्यन्तसंयोगमात्रे तु द्वितीयैव विधीयते । ६२. पञ्चमी विभक्ते (२।३।४२) इति शास्त्रेण मत् मत्त इति वा विषमस्थतरेति वाच्यम् । तृतीया तु सर्वथा दुरुपपादा। ६३. (क) दिनै: सप्तभिदिनैरल्पैरित्युभे तृतीये अन्याय्ये । इहात्यन्त- संयोगे नास्ति । न हि विपत्तिमरणं सप्त दिनानि व्याप्नोति न चाल्पानि । मरणं प्राणत्याग: । स हि क्षणिकः क्षणव्यापी भवति । नहि कश्चित्सप्त दिनानि प्राणांस्त्यजति, कामं तावन्तं कालं रुजापरीतो मरणासन्नस्तिष्ठेत् । वस्तुतोत्र भावलक्षणया सप्तम्या विवक्षितोऽर्थो वक्तव्यः । दिनैश्च तं वदन्तीत्यत्राप्युक्त- रीत्या तृतीयाया अप्राप्तिर्विज्ञेया ।