पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

केवल विभक्त्यधिकारः ९९


५०. इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोस्मीमा- मुज्जयिनीम् (चारुदत्ते) । ५१. एतद्विषयविचारणा मासार्थमरुध्यत । ५२. आकृतौ विप्राः कर्मणि तु वृषलाः । ५३. फलायमानेष्वाम्रेषु गतः पक्वेष्वागतः । ५४. बलिनियमनहेतोर्वामनः काननेऽस्मिन् । बलिनियमनपरः सन्ब्रह्मचारी चचार (चम्पूरा० १।४५।) ।। ५५. रामचन्द्रपुरीं प्राप्ता आदित्यैर्योजनस्तताम् (श्रीकेशवदिग्विजय- सारे ३।२) । ५६. प्रदीप एव प्रभवत्यन्धकारविनाशने । ५७. मासैः षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे (भा० पु० ३।३१।४)। ५०. आख्यातोपयोगे इत्यनेनोपयोगे सत्याख्यातु: प्रवक्तुरपादानसंज्ञा विहिता । उपयोगो नियमपूर्वकं विद्याग्रहणमित्युक्तम् । स चेह नास्तीति सम्बन्धमात्रे आगन्तुकानामिति षष्ठी साध्वी । ५१. मासमरुध्यतेति वक्तव्यम् । तादर्थ्याभावात् । अत्यन्तसंयोगे द्वितीया । ५२. प्रकृत्यादित्वाद् आकृत्येति कर्मणेति च वक्तव्यम् । ५३. फलायमानेषु जातेष्वित्यर्थः । तेन भावलक्षणा सप्तमी स्थाने । ५४. बलिनियमनहेतोरित्यत्र षष्ठी हेतुप्रयोगे इति षष्ठी न दूषणम् । समासस्तु दूषणम् । अल्पस्य हेतोरित्यत्रेव व्यासोक्तिर्व्यवहारानु- पातिनी न पुनरल्पहेतोरिति समासोक्तिः। बलिनियमनं हेतुः । बलिनियमनस्य हेतोश्चेति समानाधिकरणे षष्ठ्यौ । पूरणगुरणेति शास्त्रेण समानाधिकरणेन षष्ठीसमासो निषिद्ध इति शास्त्र- मपि व्यवहारमनुगृह्णाति। ५५. आदित्यान् योजनानीत्येवं वक्तव्यम् । आदित्या द्वादश भवन्ती- त्यादित्यशब्दो द्वादशसंख्यापरः । ततां विस्तीर्णामित्यर्थः । द्वादश- संख्यापरोप्यादित्यशब्दोभिधेयलिङ्गं न गृह्णाति । ५६. अलमर्थत्वात् प्रभवतियोगे चतुर्थ्या भवितव्यम् । अन्धकारविना- शनायेति वक्तव्यम् । ५७. षण्मासान् इत्यत्यन्तसंयोगे द्वितीयेव साध्वीति भागवतकारेण तृतीयायाः प्रयुक्ति पाणिनीया न सहन्ते ।