पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ शब्दापशब्दविवेके


४१. दरिद्रानातुरान्निःशुल्कमुपचरन्तो भिषग्वरा यशसो भागिनो भवन्ति । ४२. शतशः संवत्सरादनुभूतां दासतां दूरीकृत्य साम्प्रतं स्वातन्त्र्यसुखम- नुभवामः। ४३. षोडशाब्दे वय: प्राप्ते संज्ञायास्तत्पिता सुखी(भविष्यपुराणे प्रति- सर्गपर्वणि ३।४।१८।४)। ४४. मासोऽयं माधवस्यासीत् । नवकुसुमविकासात्सौरभयोगेनायं सुर- भिरित्यप्यभिधीयते । ४५. परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः (शा० २०१०)। ४६. वस्त्रेष्ववधीद् दासीं कृष्णः । ४७. पश्यत एव हरति स्वर्णं स्वर्णकार इति पश्यतोहर इत्युच्यते । ४८. भाषतो बहु काकस्य बलिनः पततां वराः । इदमूचुः स्म चक्राङ्गा वचः काकं विहङ्गमाः (भारते कर्णपर्वणि ४१।२१)। ४९. रात्रौ रोचमान इन्दुः कस्य न प्रियः । ४१. यशसि भागिनो भवन्तीति शिष्टजुष्टो व्यवहारः । न तस्य वाच्यपि भागोस्तीत्यग्वर्णात् । ४२. संवत्सरानित्यत्यन्तसंयोगे द्वितीयेष्यते । शतश इति शस्प्रत्ययः द्वितीया बहुवचनस्य शसः स्थाने वेदितव्यः । ४३. वयसीति वक्तव्यम् । भावलक्षणा सप्तमी । ४४ मासोऽयं माधव इत्येवं वक्तव्यम् । उक्तो हेतुः (३० तमे वाक्ये)। ४५ परमार्थेनेति प्रकृत्यादित्वात्तृतीया साध्वी । ४६. निमित्तात्कर्मसंयोगे इत्यनेन वस्त्रशब्दात्सप्तमी। संयोगशब्देन चेह संयोगमात्रं गृह्यते न समवाय एवेति केचित् । तन्मतेनोदाह- रणं बोपदेवे । ४७. षष्ठी चानादर इति पश्यत इति षष्ठी । पश्यन्तमनाहत्येत्यर्थः । ४८. काके बहु भाषमाणे इति तु युक्तम् । भावलक्षणाया: सप्तम्याः प्रसङ्गः । तत्रानादराधिक्य एव षष्ठीविधानादनादरस्य चेहा- प्रतीतेः षष्ठी दुरुपपादा। ४९. अत्र रुचिर्दीप्तौ वर्तत इति सम्प्रदानताया अप्रसङ्गः । प्रिय इति कर्तरि कः प्रत्ययः, प्रीणातीति प्रियः । तद्योगे कस्येति कर्मणि षष्ठी।