पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

केवलविभक्त्यधिकारः ९७


३३. विलोक्यतां तावन्महात्मनामग्रेसरस्य श्रीमोहनदासकर्मचन्द्रस्य दिव्यं निदर्शनम् । ३४. इह भूतले घटो नास्त्यनुपलब्धेः । ३५. पर्वतो वह्निमान् धूमात् । ३६. स्वार्थस्य पङ्के निपतन्ति प्रायेण पुरुषाः । ३७. स्रवति१ न गरलं वा पादपश्चन्दनस्य । ३८. देशभक्तिप्रयुक्तेन तेन महाभागेन मिथः कलहस्योपशमाय प्राणा- नामाहुतिर्दत्ता। ३९. घ्नतः पृष्ठं ददाति । ४०. इदं च स्वेन स्वीकृतस्यार्थस्य विरुद्वमिति कथं नेक्षसे ? ३३. अग्रेसरः श्रीमोहनदासकर्मचन्द्रो दिव्यं निदर्शनमिति सामानाधि- करण्येन वक्तव्यम् । तत्र भवान् मोहनदासः स्वयमेव निदर्शनं न तु तत्सम्बन्धि किञ्चिदन्यत् । ३४. विभाषा गुरणेऽस्त्रियामित्यत्र विभाषेति योगविभागादगुणेऽ स्त्रियामपि हेतौ पञ्चमी । ३५. इदं साधु । अव्यवहितपूर्वमुक्तेन हेतुनाऽगुणेपि हेतौ पञ्चमीति धूमादिति साधु । ३६. स्वार्थपङ्के इति समस्तरूपकेण स्वार्थे पङ्क इति व्यस्तरूपकेण वा वक्तव्यम् । स्वार्थ एव पङ्क इति हि विवक्षति । ३७. चन्दनः पादप एव तु भवति । तेन भेदिका षष्ठी नोपपद्यते । चन्दनकाष्ठमपि चन्दनमुच्यत इति पादपशब्दोऽर्थवान् । ३८. प्राणा आहुतिर्दत्तेति वक्तव्यम् । प्राणा आहुतिरिति रूप्यन्ते । ३६. ददातिरत्र न दाने वर्तते । न हि पृष्ठं दीयते नाम, किन्तहि भया- द्रणाद् द्रुतेन योधेन पराङ्मुखीभावाच्छत्रोर्द्ग्गोचरी क्रियते । तेनात्र सम्बन्धमात्रे घ्नत इति षष्ठी युक्तरूपा। ४०. स्वीकृतेनार्थेन विरुद्धमिति वक्तव्यम् । अनुक्ते कर्तरि तृतीया । विरुद्धं व्याहतमित्यनर्थान्तरम् । १. अन्तर्भूतस्यर्थोयं बहुलं प्रयुज्यते शिष्टै: । अत्रार्थेऽस्मत्कृतिरनुवादकला दृश्यताम् । वाग्व्यवहारादर्शे च धातोः सकर्मकत्वाकर्मकत्वे इत्यधिकरणे उदाहृतयः प्रपञ्चिताः ।