पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ शब्दापशब्दविवेके


२५. महात्मनो दर्शनाय समुत्कण्ठमाना लोका दूरविदूरेभ्यः प्रदेशेभ्य: संनिपतिताः। २६. मदनपरवशापि नात्मने प्रभवामि । जनको हि ममेष्टेऽस्य शरी- रस्य। २७. इतः पूर्वस्यां दिशि नव क्रोशान्विदूरो मे ग्रामः । २८. महात्मानं दर्शका लोका भूयस्यां सङ्ख्यायां समवेताः । २९. अवरङ्गजीवो हि भारतं वर्ष वर्षाण्येकपञ्चाशदशिषत् । ३०. रविवारस्य दिनम्, डाक्टरमहोदय: कालेजकार्यनिर्मुक्तः सुहृज्- जनेन गोष्ठीसुखमनुभवति । ३१. कालो हि बलिनां बलीयान् । ३२. देवदत्तो व्यायामस्य परमरसिकोऽभवदिति दृढसन्धिबधान्यस्य गात्राणि । २५. दर्शनस्येति षष्ठी युक्ता। अधोगर्थदयेशामिति । २६. प्रभ्वादियोगे स्वाम्ये षष्ठोति. दीक्षितवचनादात्मन इति वक्त- त्यम्। २७. नवक्रोशानिति द्वितीयाऽत्यन्तसंयोगे। कालाध्वनोरत्यन्तसंयोग इति । वैदूर्येण गुणेन नवक्रोश्यात्मकस्याध्वनोभिव्याप्तिः। विदूर- शब्दत्यागे तु तद्युक्तादध्वनः प्रथमासप्तम्याविति नवक्रोशाः, नवसु क्रोशेष्विति वा वक्तव्यम् । २८. भूयस्या संख्ययेतीत्थम्भूतलक्षणे तृतीया न्याय्या। २९. एकपञ्चाशतमित्यत्यन्तसंयोगे द्वितीया प्रयोक्तव्या । ३० अद्य रविवार इति व्यवहार्यम् । दिन-शब्दस्तु रविवार इत्यने- नैव गतार्थः । षष्ठी तु सुतरामनुपपन्ना। दिनमिति रविवारस्य नाऽवयवः, न चाप्यतो भिन्नं किञ्चिदस्ति । येन षष्ठी सुप्रयुक्ता स्यात् । ३१ बलिनामिति निर्धारणे षष्ठी। ईयसुंस्तु विभज्योपपदे विहितः । न चेह विभज्योऽर्थोऽस्ति, निर्धरणाश्रय एवास्तीति इष्ठन्नेव युक्तः । तेन बलिष्ठ इति वक्तव्यम् । ३२. व्यायामे परमरसिक इति विषये कारकसप्तमी साधुः ।