पृष्ठम्:शब्दापशब्दविवेकः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९४ शब्दापशब्दविवेके


७. प्राङ्विवाकमतानुसारं व्यवहारान्व्यवस्थापयेन्नृपो न तु स्वमतेन केवलेन । ८. एतावत्पर्यन्तं समासतो१ वर्णिता वर्णधर्माः, आश्रमधर्मान्सम्प्रति वर्णयिष्यामः । ९. गुणकर्मस्वभावेषु यः सर्वेभ्यः सत्तमः स नाम नृतमः । १०. विदेशस्थो देवदत्तश्चिरस्य दृष्टाया अम्बाया: संजानाति२ । ११. नक्तं दिनं च परप्रतारणोदन्यत् तेषां कृत्यं नास्ति। १२. अयं साधुरयं चानेन साधुतर इति कथं जानीमः । १३. किंमिति वेदनिन्दाया न लज्जसे, गुरुजनापेवादेन वा नाऽपत्रपसे ? अतीन्द्रियेष्वप्यर्थेषु स्वमनीषिकामेव प्रमाणी करोषीति हा हतो ऽसि ! १४. जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते । १५. त्वं ह्यो नोपातिष्ठथाः । तत्कस्य हेतोः । ७. प्राङ्विवाकमतानुसारेणेति वक्तव्यम् । प्रकृत्यादित्वात्तृतीया च बोध्या । द्वितीया तु सर्वथाऽनुपपन्नेति हेया । मतस्यानुसारो मतानुसार इति षष्ठीसमासः । ८. एतावत्पर्यन्तमिति बहुव्रीहेः क्रियाविशेषणत्वेन प्रयोगः । तेन द्वितीया साध्वी । ९. गुणकर्मस्वभावैरिति हेतौ तृतीयया वक्तव्यम् । निर्धारणे षष्ठीसप्तम्यौ भवत इति सर्वेषां सर्वेष्विति वा प्रयोक्तव्यम् । १०. अम्बाया इत्यधीगर्थदयेशां कर्मणीति कर्मणि शेषत्वेन विवक्षिते षष्ठी । ११. नक्तमित्यधिकरणवृत्ति दिवेत्यपि । तेनाहर्निशमिति वा नक्तं- दिवमिति वा प्रयोज्यम् । १२. पञ्चमी विभक्त इत्यस्मात्साधुतर इत्येव साधु । १३. वेदनिन्दयेति हेतौ तृतीयेष्यते। १४. जन्मनेति प्रकृत्यादित्वात्तृतीया । १५. सर्वनाम्नस्तस्तृतीया चेति सूत्रेण किमः सर्वनाम्नः षष्ठी, तत्र सामा- नाधिकरण्याद्धेतुशब्दादपि षष्ठी । चतुर्थी तु व्यवहारानभिज्ञस्य शोभते ।१. संक्षेपेण । २. आध्यायति, उत्कण्ठापूर्वकं स्मरति ।