पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६

शाब्दनिर्णयः ।

संस्कारनिमित्तानाभिधानमपेक्षते । शब्दज्ञानं चार्थसम्बन्धिशब्दविषयतया संस्कारोद्बोधद्वारेण सम्बन्ध्यन्तरस्मृतिनिमित्तमिति ॥ ३३ ॥ कोऽयं पदस्य पदार्थेन सम्बन्धः । तद्बुद्धिसामर्थ्यलक्षण एव । तत एव तर्हि सामर्थ्याद् बुद्धिरिष्यतां, किं शक्तिसम्बन्धिनि स्मृतिसामर्थ्यान्तरकल्पनया । नैतत् सारं, विशिष्टेऽर्थे समर्थस्य स्वरूपमात्रे शक्त्ययोगात् , तावन्मात्रे बुद्ध्यनुपपत्तेरिति । तत्राह—

स्वरूपमात्रे शक्तं चेत् कथं तत् स्मारकं भवेत्।

शक्त्येकदेशयोगाच्चेच्छक्तिरेवास्तु बोधिका ॥ ३४ ॥ 

विशिष्टार्थसम्बन्धिनः शब्दादेकदेशस्मृतिरिव ताव

न्मात्रेऽभिधानकार्यमप्युपपद्यत इत्यर्थः ॥ ३४ ॥

किञ्च,

नियमाच्छब्दतो बुद्धेर्न तथान्वयिदर्शनात्।

अर्थेषु नैव शक्तिः स्यात् संसर्गेऽपि च तत्स्मृतेः॥३५॥

न तावत् सम्बन्धिदर्शनात् सम्बन्ध्यन्तरबुद्धिः, निय

तानुदर्शनाद् , बहुविधत्वाच्च सम्बन्धिनां वक्रादीनामेकत्र नियमेन स्मृत्ययोगात् । सम्बन्धग्रहणसंस्कारवतश्च शब्दोपलब्धेर्नियमेनार्थबुद्धिर्जायते । संस्कारजन्यायां च स्मृतौ शब्दान्वय


१. 'ताभि', २. ‘र्ज्ञा’ स्व. पाठः