पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
शिवानन्दलहरी।


एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
 द्रक्षायै गिरिसीम्नि कोमलपदन्यास: पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
 प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ ८० ॥

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
 कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः ।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
 यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥ ८१ ॥

वाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
 घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतावांस्त्वद्देहभागो हरिः
 पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ ८२ ॥

जननमृतियुतानां सेवया देवतानां
 न भवति सुखलेश: संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
 य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ।।