पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
शिवानन्दलहरी ।


भक्तिर्महेशपदपुष्करमावसन्ती
 कादम्बिनीव कुरुते परितोषवर्षम् ।
संपूरितो भवति यस्य मनस्तटाक-
 स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ।। ७६ ।।

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
 सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
 संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७ ॥

सदुपचारविधिष्वनुबोधितां
 सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
 वरगुणेन नवोढवधूमिव ।। ७८ ॥

नित्यं योगिमन:सरोजदलसंचारक्षमस्त्वत्क्रमः
 शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
 त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ।। ७९ ॥