पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

परमामृतमत्तसुन्दरी.
 गणमध्यस्थितमर्कभासुरम् ।
परमामृतधूणितेक्षणं
 किमपि ज्योतिरुपास्महे परम् ॥ ११३ ।।

दृश्यते तव मुखाम्बुजं शिवे
 श्रूयते स्फुटमनाहतध्वनिः ।
अर्चने तव गिरामगोचरे
 न प्रयाति विषयान्तरं मनः || ११४ ॥

त्वन्मुखाम्बुजविलोकनोल्लस-
 त्प्रेमनिश्चलविलोचनद्वयीम् ।
उन्मनीमुपगतां सभामिमां
 भावयामि परमेशि तावकीम् ।। ११५ ।।

चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु
 श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालम्बताम् ।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
 नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥११६॥