पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
 मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् ।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
 यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥

गणाधिनाथं वटुकं च योगिनी:
 क्षेत्राधिनाथं च विदिक्चतुष्टये ।
सर्वोपचारैः परिपूज्य भक्तितो
 निवेदयामो बलिमुक्तयुक्तिभिः ॥ ११८ ॥

वीणामुपान्ते खलु वादयन्त्यै
 निवेद्य शेषं खलु शेषिकायै ।
सौवर्णभृङ्गारविनिर्गतेन
 जलेन शुद्धाचमनं विधेहि ॥ ११९॥

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
 जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् ।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-
 दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२० ॥