पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

 
दुग्धमेतदनले सुसाधितं
 चन्द्रमण्डलनिभं तथा दधि ।
फाणितं शिखरिणी सितासितां
 सर्वमम्ब विनिवेदयामि ते ॥ १०९ ।।

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
 ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः ।
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
 शक्तिभ्यः समुपाहारामि सकलं देवेशि शंभुप्रिये ।।

वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-
 मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम् ।
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं
 तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णा नमामि ।।

पङ्क्तयोपविष्टान्परितस्तु चक्रं
 शक्त्या स्वयालिङ्गितवामभागान् ।
सर्वोपचारैः परिपूज्य भक्त्या
 तवाम्बिके पारिषदान्नमामि ॥ ११२ ॥