पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२००
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

व्यालम्बमानवरमौक्तिकगुच्छशोभि
 विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमाणिप्रबन्धं
 नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ।।

विनिहतनवलाक्षापङ्कबालातपौधे
 मरकतमणिराजीमञ्जुमञ्जीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
 स्तव चरणसरोजे हंसकः प्रीतिमेतु ।। ५७ ॥

निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
 कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
 निधेहि पदपङ्कजे कनकघुङ्घुरुमम्बिके ।। ५८ ।।

विस्फुरत्सहजरागरञ्जिते
 शिञ्जितेन कलितां सखीजनैः ।
पद्मरागमणिनूपुरद्वयी-
 मर्पयामि तव पादपङ्कजे ॥ ५९॥