पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

२०१

पदाम्बुजमुपासितुं परिगतेन शीतांशुना
 कृतां तनुपरम्परामिव दिनान्तरागारुणाम् ।
महेशि नवयावकद्रवभरेण शोणीकृतां
 नमामि नखमण्डलीं चरणपङ्कजस्थां तव ॥ ६०॥

आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
 र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः ।
उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां
 चञ्चत्कल्हारमाला परशिवरसिके कण्ठपीठेऽर्पयामि ॥

गृहाण परमामृतं कनकपात्रसंस्थापितं
 समर्पय मुखाम्बुजे विमलवीटिकामम्बिके ।
विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले
 निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ।। ६२ ।।

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
 कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा ।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
 मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ।।