पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
दक्षिणामूर्तिस्तोत्रम् ।


उपासते यं मुनयः शुकाद्याः
 निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
 मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस-
 न्कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षिते ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
 देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरनेत्रैरललाटनेत्रै-
 रशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
 रपूर्णकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ
 नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे
 दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥