पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
दक्षिणामूर्तिस्तोत्रम् ।


तत्त्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥

आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कञ्चन देशिकेन्द्र-
मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥

चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥