पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोऽभूचित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥५॥ अगस्त्य उवाच- अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि॥ उभयोरपि वर्णानि कानि वा वद देशिक । इति पृष्ट कुम्भजेन हयग्रीवोऽवदत्पुनः ॥७॥ तव गोप्य किमस्तीय साक्षादम्बानुशासनात्। इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज । एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् । कत्रय हद्वय चैव शैवो भागः प्रकीर्तितः॥९॥ शक्त्यक्षराणि शेषाणि हींकार उभयात्मकः । एव विभागमज्ञात्वा ये विद्याजपशालिनः ॥