पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६३
ललितात्रिशतीभाष्यम् ।


योऽधिक तद्द्वयेन वर्जिता । 'एकमेवाद्वितीयं ब्रह्म' इत्यादिश्रुतेरिति वार्थः ॥ ॐ समानाधिकवर्जितायै नमः।

सर्वोत्तुङ्गा सगहीना सगुणा सकलेश्वरी। ककारिणी काव्यलोला कामेश्वरमनोहरा ।।

सर्वोत्तुङ्गा । कार्यापेक्षया कारणस्याधिकत्वात् सर्वापेक्षया उत्तुङ्गा उन्नता, 'पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि' इति श्रुतेः ॥ ॐ सर्वोत्तुङ्गायै नमः ।।

सगहीना । निरवयवत्वेन निष्कारणत्वेन वा निर्गुणत्वेन वा निराश्रयत्वेन वा नित्यशुद्धबुद्धमुक्तस्वरूपत्वेन सबन्धरहिता वा, ' असगो न हि सज्जते' 'न चास्य कश्चिज्जनिता न चाधिप' इत्यादिश्रुतेरित्याशयः ॥ ॐ सगहीनायै नमः।।

सगुणा । समा एकप्रकारा गुणा सत्यकामत्वादय यस्याः सा तथा । 'गुणी सर्वविद्य' सत्यकाम सत्यसंकल्प' इत्यादिश्रुतेः । त्रिमूर्तिस्वरूपतया सत्त्वरजस्तमोगुणैः सह वर्तते इति वा तथा ।। ॐ सगुणायै नमः ।।

सकलेष्टदा । इच्छाविषयभूतानि इष्टानि काम्यानीत्यर्थः, सकलानि च तानीत्यभेदसमास अन्यथा जीवादि.