पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
ललितात्रिशतीभाष्यम् ।

गत्या प्राभवोपलक्षितमेकं सच्चिच्चैतन्यरूपं शालते आविष्करोति तथा । अथवा एकं च सत् प्राभवं च एकप्राभवं मुख्यसार्वभौमत्वमिति यावत् । प्रभुत्वपरम्परायाः सविशेषायाः कुत्रचित् पर्यवसानावश्यंभावे 'एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः' इति श्रुत्या अन्तर्यामितया साक्षात्कृत्युत्पादकत्वयुक्त्या च इतरवागाद्यवयवप्रेरणातिशयानां पर्याप्तिरत्रैवास्तीत्यभिप्रायः । तथा च निरङ्कुशस्वतन्त्रजगत्कारणत्वरूपतटस्थलक्षणलक्षितवेदान्तसमन्वयविषयीभूता अखण्डसच्चिदानन्दस्वरूपा परदेवता अवश्यं स्वस्वरूपेणैव ध्यातव्येति निष्कृष्टार्थः ॥ ॐ एकप्राभवशालिन्यै नमः ॥
 ईकाररूपा । ईकारः रूपं तृतीयावयवः यद्वाचकमन्त्रस्य यस्याः सा तथा ॥ ॐ ईकाररूपायै नमः ॥
 ईशित्री । इच्छति ईष्टे इति ईशित्री सर्वप्रेरिका इत्यर्थः ॥ ॐ ईशित्र्यै नमः ॥
 ईप्सितार्थप्रदायिनी । अर्थ्यन्ते प्रार्थ्यन्ते इत्यर्थाः अभ्युदयनिःश्रेयसरूपाः, आप्तुं गन्तुं प्राप्तुम् इच्छाविषयीभूताः ईप्सिताः, ते च ते अर्थाश्चेति कर्मधारयः, ईप्सितार्थान् प्रददातीति तथा । केवलकर्मणामदृष्टद्वारा कालान्तरभावि