पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
ललितात्रिशतीभाष्यम् ।।

शक्तीनामादयो यषां प्राणिकोटीनां ताः एकवीरादयः तासां कदम्बैः संसेव्या संसेवितुं योग्या । यदा ईश्वरी भक्ताननुगृह्णाति सगुणविग्रहवती स्यात् तदा अनेकपरिवारदेवतापरिसेविता मन्त्रदेवतात्वेनोपासनीयेत्यर्थः । अथवा, एकवीरा रेणुका, तदादयः शक्तयः श्यामलाप्रमुखाः, ताभिस्तत्कालप्रपञ्चे स्वस्वपीठे स्थिताः सत्यः उपासकानामभीष्टवरप्रदात्र्यो दृश्यन्ते । ता अस्याः परिसेवकत्वेन स्वयमभीष्टवरकामाः इत्यस्याः प्रकृताया महिमातिशयोक्तिः ॥ ॐ एकवीरादिसंसेव्यायै नमः ॥
 एकप्राभवशालिनी । प्रभोर्भावः प्राभवं रक्षकत्वम् एकमनितरसाधारणं च तत्प्राभवं च तच्छालत इति तथा । अथवा, प्राभवस्य सापेक्षकधर्मत्वादेकपदस्य चानन्यगामित्वार्थस्य सामानाधिकरण्येन स्वारस्येन पर्यालोच्यमानेन अयमर्थः सूच्यते । प्राभवं च नियम्यलोकोद्भवं विना अनुपपद्यमानं तदन्तर्गततत्कार्यमर्थापत्त्या सिध्यति । तथा च वटबीजवस्त्वन्तर्गतपश्चाद्भाविकार्यवत्कूटस्थचैतन्यमिति भावः । अथवा, प्राभवं नामेश्वरत्वं तदाक्लृप्तनियम्यजगच्चोपलक्षणविधया यस्यैकस्याखण्डचैतन्यस्य तदेकप्राभवम् । 'पादोऽस्य सर्वा भूतानि एकांशेन स्थितो जगत्' इति श्रुतिस्मृतिभ्यां भूतपूर्व