पृष्ठम्:शङ्करविजयः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
35
चतुर्थस्सर्गः

गर्भालसा 1गतवती गतिमान्द्यमीष-
2दापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि बिभृते हि चतुर्दशापि
यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥ १२ ॥

संव्याप्तवानपि शरीरमशेषमेव
3नोपास्थिमाविरसकामकृतात्र 4काश्चेत् ।
यत्पूर्वमेव महसा दुरतिक्रमेण
व्याप्तं शरीरमदसीयममुष्य हेतोः ॥ १३ ॥

रम्याणि ग​न्धकुसुमान्यपि गर्धमस्यै
नाधातुमैशत 5भरात् किमु भूषणानि ।
यद्यद्गुरुत्वपदमस्ति पदार्थजातं
6तत्तद्विधारणविधावलना बभूव ॥ १४ ॥

तां दौहृदं भृशमबाधत 7दुश्शरारिः
8प्रेतः परः किल न मुञ्चति 9मुञ्चतेऽपि [?] ।
10आनीय दुर्लभमपोहति याचतेऽन्यत्
11तद्वाप्य​पोह्य पुनरर्दति सान्यवस्तु ॥ १५ ॥

तां बन्धुतागमदुपाश्रितदोहदार्ति-
मादाय दुर्लभमनर्घ्य​म 12पूर्ववस्तु ।
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष
हा हस्त गर्भधरणं खलु दुःख​हेतुः ॥ १६ ॥


1अ. भगवती । 2का. दाप्नोति ।

3अ. वा ।; क. स्थिताविरस ।; का पास्थिमासुरधिकात्र ।

4अ. काचित् । 5का. पुनः ।

6क. कतत्तद्धि धारण । 7अ. दुःशठारिः ।

8अ. प्रातः ।; का. पूतः । 9का. ऽस्ति |

10अ. आनींत । 11का तञ्चाष्यवाप्य

12का. पूपवस्तु ।