पृष्ठम्:शङ्करविजयः.djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xvi

पृष्ठाङ्कः
 

७. ततस्तस्य सचतुर्मुखस्य क्षीरधिगमनवर्णनं तत्र हरये स्व​गुरुमुखेन स्व​नीतिकथनञ्च

८. ततो हरिविरिञ्चिपुिरोगमस्य माधवस्य कैलासगमनकथनं तत्र हरदर्शनादिकथनञ्च

९. मुनिगणकृतहरिहरस्तुतिप्रकारकथनम्

१०. ततस्सुरगुरुणा महादेवं प्रति देवागमनिमित्तकथनम्, महादेवकृतदेवाश्वासनकथनञ्च

११. सपरिवारहरिहयवेषधरस्य पशुपतेरुपमन्युनिकटगमनवर्णनम् उपमन्युतपःप्रतिषेधोद्यमकथनञ्च

१२. उपमन्युक्रोधवर्णनम्

१३. तपश्चरणनिष्ठितायोपमन्यवे शिवकृतस्वस्वरूपनिदर्शनसमाश्वासनादिकथनम्

१४. उपमन्योः सिद्धस्य स्वमातृसमीपगमनम्

चतुर्थः सर्गः

१. सभार्यस्य शिवगुरोस्तपश्चर्यावर्णनम्

२. स्वप्ने द्विजवेषधरमहादेवदर्शनवरप्रदानादिकथनम्

३. ततः शिवगुरुपत्न्या दौहृदवर्णनम्

४. श्रीशङ्करगुरोरुत्पत्तित​त्कालविशेषादिकथनम्

५. श्रीशङ्करगुरोर्नामकरणम्

६. श्रीशङ्करगुरोर्बालभाववर्णनम्

७. शिवगुरोः पञ्चत्वादिकथनम्

८. श्रीशङ्करगुरोस्तन्मातृकृतोपनीत्यादिकथनम्

९. श्रीशङ्करगुरोः सन्याससङ्ग्रहणकथाकथनम्

१०. मातृसमाश्वासनम्

११. श्रीयद्द्व​हप्रतिष्ठापनम्