पृष्ठम्:शङ्करविजयः.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xvii

पृष्ठाङ्कः
१२ श्रीगोविन्दभगवत्पाददर्शनकथनम्, ततो विद्याग्रहणकथनञ्च 43
१३ वदरीगमनम् 44
१४ श्रीव्यासशङ्करसंवादवर्णनम् 45
१५ श्रीव्यासाचार्यकृतवरदानकथनम् 47
१६ सनन्दनस्य शिष्यत्वेन सङ्ग्रहणम् 48
१७ श्रीशङ्करगुरोः कालटिगमनम् 48
१८ मुमूर्षन्त्यै स्वमात्रे श्रीशङ्करकृत​ब्रह्मपदाद्युपदेशनकथनम् 49
१९ श्रीशङ्करकृतस्वमातृसंस्कृतिकथनम् 49
२० श्राशङ्करदत्तस्वजनादिशापकथनम् 50
पञ्चमः सर्गः
प्रयागक्षेत्रमहिमवर्णनम् 51
भट्टभगवत्पादसंवादवर्णनम् 53
*मण्डनभगवत्पादसंवादवर्णनम् 57
षष्ठः सर्गः
भगवत्पादानां विश्वरूपगृहिगृहगमनकथनम् 59
विश्वरूपकृतभगवत्पादसत्कारवर्णनम् 59
उभयभारत्याः पूर्ववृत्तकथनम् 60
सविस्तरं विश्वरूपोभयभारत्योर्वृत्तोद्वाहकथाकथनम् 61
भगवत्पादैर्विश्वरूपनिकटे वादयाचनम् 73
सविस्तरं तयोर्वादकथानुवर्णनम् 73
विश्वरूपपराजयकथनम् 76
उभयभारत्याः शापमोक्षणम् 76

^*  सुरेश्वरादन्योऽयं मण्डनः।